________________
૨૮૩
धर्मg sRI लाग-२ | अध्याय-५ / सूत्र-30 टीs:___ 'अनुचितस्य' साधुजनाचारबाधाविधायितयाऽयोग्यस्य अशुद्धपिण्डशय्यावस्त्रादेर्धर्मोपकरणस्य बालवृद्धनपुंसकादेश्चाप्रव्राजनीयस्य 'अग्रहणम्' अनुपादानं कार्यमिति । यथोक्तम्"पिंडं सेज्जं च वत्थं च चउत्थं पायमेव च । अकप्पियं न इच्छेज्जा पडिगाहेज्ज कप्पियं ।।१७९।।" [दशवै० ६।४७] "अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पव्वावणाअणरिहा पन्नत्ता वीयरागेहिं ।।१८०।।" ते चामी - “बाले १ वुड्ढे २ नपुंसे ३ य जड्डे ४ कीवे ५ य वाहिए ६। तेणे ७ रायावगारी ८ य उम्मत्ते ९ य अदंसणे ।।१८१।। दासे ११ दुढे १२ य मूढे १३ य अणत्ते १४ जुंगिए १५ इ य ।
ओबद्धए १६ य भयगे १७ सेहनिप्फेडिया १८ इ य ।।१८२।। गुग्विणी बालवच्छा य पव्वावेउं न कप्पइ ।।१८३।।" [निशीथ०] त्ति ।।
तथा
"पंडे १ कीवे २ वाइय ३ कुंभी ४ ईसालु ५ सउणी य ६। तक्कम्मसेवि ७ पक्खियमपक्खिए ८ तह सुगंधि ९ आसित्ते १० ।।१८४ ।।" [निशीथ०] त्ति ।
एतत्स्वरूपं च निशीथाध्ययनात् ज्ञातव्यम् ।।३०/२९९।। टीमार्थ :
'अनुचितस्य' ..... ज्ञातव्यम् ।। साधु०४नना मायार पाया रनार होवाथी भयोग्य सेवा सशुद्ध પિંડ-શધ્યા-વસ્ત્રાદિરૂપ ધર્મઉપકરણનું અને અપ્રવ્રયા આપવા યોગ્ય બાલ-વૃદ્ધ-નપુંસક આદિ અનુચિતનું અગ્રહણ કરવું જોઈએ. જે કારણથી કહેવાયું છે –
અકલ્પનીય એવું પિંડ, શય્યા, વસ્ત્ર અને ચોથું પાત્ર સાધુએ ઇચ્છવું જોઈએ નહિ અને કલ્પનીય ગ્રહણ કરવું d. ||१७८।।" (शलिसूत्र० १/४७)
પુરુષોમાં અઢાર, સ્ત્રીઓમાં વીસ અને નપુંસકમાં દસને પ્રવ્રજ્યા આપવાને અયોગ્ય ભગવાને કહ્યા છે. ।।१८०॥" (O
सनमा छ -