________________
चतुर्थम् अध्ययनम्
६३
नावीलाविज्जा, न पवीलाविज्जा, न अक्खोडाविज्जा, न पक्खोडाविज्जा नायाविज्जा, न पयाविज्जा, अन्नं आमुसंतं वा, संफुसंतं वा, आवीलंतं वा, पवीलंतं वा, • अक्खोडतं वा, पक्खोर्डिंतं वा, आयाविंतं वा, पयाविंतं वा, न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।२।। (सू०४.११)
(ति.) एतत् [उदकादि] नामृशेत्, न संस्पृशेत्, नापीडयेत्, न प्रपीडयेत्, नास्फोट्येत्, न प्रस्फोटयेत्, नातापयेत्, न प्रतापयेत्, कारणानुमतिपदानि च सुगमानि शेषं प्राग्वत् ।
(स.) एतत् किं ? इत्याह- नामुसिज्जा 'सकृद्-ईषद् वा स्पर्शनमामर्षणं न स्वयं कुर्यात्, न संफुसिज्जा ततोऽन्यत्संस्पर्शनं न कुर्यात् एवं नावीलिज्जा सकृदीषद् वा पीडनं, न पवालिज्जा ततोऽन्यत्प्रपीडनं, न अक्खोडज्जा सकृदीषद् वा स्फोटनं, न पक्खोडिज्जा ततोऽन्यत् प्रस्फोटनं, नायाविज्जा एवं नावेलिज्जा सकृदीषद् वा तापनं, न पयाविज्जा प्रकर्षेण तापनं प्रतापनम् एतानि सर्वाणि स्वयं न कुर्यात्. तथान्यमन्येन वा नामर्षयेत् न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत् तथान्यं स्वत एवामृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् २.
(सु.) एतत् किमित्याह-'नामुसेज्जा'इत्ति-नामृषेत्, न संस्पृशेत् नापीडयेत्, न प्रपीडयेत् नास्फोटयेत्, न प्रस्फोटयेत्, नातापयेत् न प्रतापयेत्, तत्र सकृद्-ईषद् वा स्पर्शनमामर्षणं, अतोऽन्यत्संस्पर्शनं, एवं सकृद् ईषद् वा पीडनमापीडनं, अतोऽन्यत्प्रपीडनं, एवं सकृदीषद् वा-स्फोटनमास्फोटनम्, अतोऽन्यत्प्रस्फोटनं, एवं सकृदीषद् वा तापनमातापनं विपरीतं प्रतापनं, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नामर्षयेत्, न संस्पर्शयेत्, नापीडयेत्, न प्रपीडयेत्, नास्फोटयेत्, न प्रस्फोटयेत्, नातापयेत्, न प्रतापयेत्, तथाऽन्यं स्वत एवामृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा
१. ०डं. २ ।। २. ०डं. २ ।। ३. ०वं. २ ।। ४. ०वं. २ ।।