Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 414
________________ प्रशस्ति ३९९ दशवैकालिके टीकां विधाय यत् पुण्यमर्जितं तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ।।२।। दशकालिकानुयोगात्, सूत्रव्याख्या पृथक्कृता । हरिभद्राचार्यकृतान्मोहाद् भक्त्याऽथवा मया ।।३।। श्रीमद्बोधकशिष्येण, श्रीमत्सुमतिसूरिणा | विद्वद्भिस्तत्र नोद्वेगो, मयि कार्यो मनागपि ।।४।। यस्माद् व्याख्याक्रमः प्रोक्तः, सूरिणा भद्रबाहुना । आवश्यकस्य निर्युक्ता, व्याख्याक्रमविपश्चिता ।।५।। सूत्रार्थः प्रथमो ज्ञेयो, नियुक्तिमिश्रितः ततः । सर्वैर्व्याख्याक्रमैर्युक्तो, भणितव्यस्तृतीयकः ।।६।। प्रमादकार्यविक्षेपचेतसां तदयं यया । क्रियया अवबोधार्थं, साधूनां तु पृथक् कृतः ।।७।। लब्ध्वा मानुष्यकं जन्म, ज्ञात्वा सर्वविदां मतम् । प्रमाद-मोहसंमूढा, वैकल्प्यं ये नयन्ति हि ||८|| जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुते । संसारसागरे रौद्रे, ते भ्रमन्ति विडम्बिताः ।।९।। ये पुनर्ज्ञान-सम्यक्त्व-चारित्रविहितादराः । भवाम्बुधिं समुल्लङ्घ्य, ते यान्ति पदमव्ययम् ।।१०।। ये भव्यान् प्रतिबोध्य जैनवचनैः स्याद्वादसंभूषितैर्निर्वाणाश्रितचेतसो विदधिरे स(त्साधुमार्गश्रिता)न् । साधूनां विधिना च सूरिपदवीमारोपयाञ्चक्रिरे, ते श्रीमज्जिनदेवसूरिचरणा रक्षन्तु सचं सदा ।।११।। समाप्ता श्रीदशवैकालिकटीकेति ।। ग्रंथाग्रं ३५००, मंगलमस्तुलेखकपाठकयोः । संवत् १६६२ वर्षे वैशाखवदि ४ भौमे लिखितं । शुभं भवतु ।।

Loading...

Page Navigation
1 ... 412 413 414 415 416