Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३९७
प्रशस्ति
अथ समयसुन्दरवृत्तिप्रशस्तिमाहहरिभद्रकृता टीका वर्तते विषमा परम् । मया तु शीघ्रबोधाय शिष्यार्थं सुगमा कृता. १. चंद्रकुले श्रीखरतर-गच्छे जिनचन्द्रसूरिनामानः | जाता युगप्रधानास्तच्छिष्यः सकलचन्द्रगणिः.२. तच्छिष्यसमयसुन्दर गणिना च स्तम्मतीर्थपुरे चक्रे | दशवकालिकटीका शशिनिधिशृङ्गारमितवर्षे. ३. अर्थस्यानवबोधेन मतिमान्द्यान्मतिभ्रमात् । जिनाज्ञाविपरीतं यत्तन्मिथ्यादुष्कृतं मम. ४. ममोपरि कृपां कृत्वा शोधयन्तु बुधा इमाम् । परोपकरणे यस्मात् त्परा उत्तमा नराः.५. टीकाकरणतः पुण्यं यन्मयोपार्जितं भवेत् । तेनाहमिदमिच्छाभि बोधिरत्र परत्र मे. ६. शब्दार्थवृत्तिटीकायाः श्लोकमानमिदं स्मृतम् । सहस्रत्रयमग्रे च पुनः सार्धचतुःशतम्. ७. इति श्रीदशवैकालिकशब्दार्थवृत्तिप्रशस्तिः सम्पूर्णा.
अथ दीपिकोपसंहार:अत्र श्रीदशवैकालिककारकशय्यंभवसूरेस्तत्पुत्रमनकमुनेश्च सम्बन्धसूचकं द्रुमपुष्पिकाध्ययननियुक्तिगाथाद्विकं, यथा
सेज्जंभवं गणहरं जिणपडिमादंसणेण पडिबुद्धं । मणगपिअरं दसका-लिअस्स निज्जूहगं वंदे ।।१।। मणगं पडुच्च सेज्ज-भवेण निज्जूहिआ दसज्झयणा । वेआलिआइ ठविआ तम्हा दसकालिअं नाम ।।२।। तच्छेषसंबंधसूचकं चूलिकाद्वयनियुक्तिगाथाद्विकमिद्मछहिं मासेहिं अहीअं, अज्झयणमीणं तु अज्झमणगेणं । छम्मासा परिआओ अहःकालगओ समाहीए ।।३।। आणंदणंसुपायं काही सिज्जंभवा तहिं थेरा । जसभद्दस्स य पुच्छा कहणा य विचालणा संघे ।।४।।
एतद्गाथाचतुष्कार्थः श्रीहरिभद्रसूरिविरचितवृत्तेरवसेयः, अथात्र किंञ्चित् कथानकमुच्यते

Page Navigation
1 ... 410 411 412 413 414 415 416