Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 377
________________ ३६२ दशवैकालिकं-टीकात्रिकयुतम् इत्यर्थः, श्लोक इति य जातिपरो निर्देशः, ततश्च श्लोकजातिः अनेकभेदा भवतिइति प्रभूतश्लोकोपन्यासेऽपि न विरोधः 'जया' इति-यदा चैवमष्टादशसु स्थानेषु व्यावर्तनकारणेषु सत्स्वपि, यो बालोऽज्ञो धर्मं चारित्रलक्षणं जहाति त्यजति, स आयतिमागामिकालं नावबुध्यते सम्यग् नावगच्छति, किम्भूतो बालः ? अनार्य इव अनार्यो म्लेच्छचेष्टितः, किमर्थं धर्मं त्यजति ?-इत्याह-भोगकारणाय शब्दादिभोगनिमित्तं, किम्भूतो बालः ? तत्र मूर्छितः, तेषु भोगेषु मूर्छितो गृद्धः. ।।चू.१.१.।। (सु.) भवति चात्र श्लोकः, अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततश्च श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः- जया य' इति-यदा चैवमष्टादशसु व्यावर्तनकारणेषु सत्स्वपि जहाति-त्यजति धर्म-चारित्रलक्षणं, अनार्य इत्यनार्य इव, अनार्यो-म्लेच्छचेष्टितः, किमर्थम् ?-इत्याह-भोगकारणात्-शब्दादिभोगनिमित्तं स धर्मत्यागी, तत्र-तेषु भोगेषु मूर्छितो गृद्धो बालोऽज्ञः, आयतिं-आगामिकालं नावबुध्यते-न सम्यगवगच्छतीति ||चू.१.१।। जया ओहाईओ होइ इंदो वा पडिओ छमं । सव्वधम्मपरिभट्ठो, स पच्छा परितप्पइ ।।चू.१.१.२।। (ति.) यदा अवधावितो भवति-संयमसुखविभूतेः उत्प्रव्रजित इत्यर्थः । इन्द्र इव पतितः क्षमाम् । सर्वधर्मेभ्यः-पूर्वासेवितेभ्यः, लौकिकेभ्यो गौरवादिभ्यः परिभ्रष्टः । स पश्चाद्-ईषन्मोहापगमे । परितप्यते-'आः किमिदमकार्यं मयानुष्ठितम् ?-इत्यनुतापं करोति।।१.१.२।। __ (स.) एतदेव दर्शयति-जया' इति-यदा चावधावितोऽपसृतो भवति यः, कोऽर्थः संयमसुखविभूतेः सकाशादुत्प्रव्रजित इत्यर्थः, तदा इन्द्रो वा देवराज इव, क्षमां पतितः, स्वविमान-विभवभ्रंशेन भूमौ पतित इति भावः. किम्भूतो य? सर्वधर्मपरिभ्रष्टा, सर्वधर्मेभ्यः क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्, लौकिकेभ्यो वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्च्युतः, पतितो भूत्वा पश्चान्मनाग् मोहस्यान्ते स परितप्यते, किमिदं मया कार्यं कृतमित्यनुतापं करोति. ||चू.१.२ ।। (सु.) जया उ इति, यदाऽवधावितोऽपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, इन्द्रो व' इति-देवराज इव पतितः क्ष्मां-क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ १. ओहाविओ' इत्यन्यत्र मुद्रितम्, टीकास्वत्र तिसृषु अपि 'अवधावितः' इति विवृतम् ।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416