Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
दशवैकालिकं- टीकात्रिकयुतम्
(१८) पावाणं च खलु भो ! कडाणं कम्माणं पुव्विं दुच्चिन्नाणं दुप्पडिकंताणं वेयइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता । अट्ठारसमं पयं भवइ ।
३६०
(ति.) तथा पापानां च चकारात् पुण्यरूपाणां च । खलु भोः ! कृतानां च मनोवाक्-काय-योगैरोधतो निर्वर्त्तितानाम् । खलुशब्दात् कारितानामनुमतानां च । कर्मणाम्ज्ञानावरणीयादीनाम् । पूर्वम् - अन्यजन्मनि । दुश्चरितानाम् - मिथ्यात्वा ऽविरतिकषाययोगैराचीर्णानां परतीर्थाद्याराधन - मद्यपान - दौःशील्या - ऽनृतलक्षणानां तेषामेव दुःप्रतिक्रान्तानाम्-दुरालोचितानाम्, अनालोचितानां वा । भावतोऽदत्तमिथ्यादुःकृतानां, वेदयित्वानुभूय फलमिति शेषः । मोक्षो भवति । नास्त्यवेदयित्वा - अनेन सकर्मणां मोक्षव्यवच्छेदमाह । तपसा वात्युग्रेण क्षपयित्वा । अतस्तप एव श्रेयो, यतः सर्वकर्मक्षपणेन मोक्षावाप्तिः । तत् किं दुर्गतिदायिना गृहाश्रमेण' ? इति प्रत्युपेक्षणीयम् । अष्टादशं पदं भवति ||१८||
(स.) अथाष्टादशं स्थानमाह - तथा प्रत्येकं पुण्यपापमिति. मातापितृकलत्रादिनिमित्त-मप्यनुष्ठितं पुण्यपापं प्रत्येकं पृथक्-पृथक्, येनानुष्ठितं तस्य कर्तुरेव तदिति भावार्थः, एवमष्टादशं स्थानम्. ।।१८ ।।
(सु.) तथा प्रत्येकं पुण्यपापमिति, माता - पितृ - कलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं-पृथक् पृथक् येनानुष्ठितं, तस्य कर्तुरेवैतदिति भावार्थः । एवमष्टादशं स्थानम् ।।१८।।
एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते - सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां काम-भोगा इति चतुर्दशं स्थानं, प्रत्येकं पुण्यपापमिति पञ्चदशमं स्थानं, शेषाण्यभिधीयन्ते,
तथाऽनित्यं खल्वित्यनित्यमेव नियमतो भो ! इत्यामन्त्रणे मनुष्याणां पुंसां जीवितमायुः, एतदेव विशेष्यते - कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानम् ।
तथा बहुं च खलु भोः ! पापं कर्म्म प्रकृतं बहु च चशब्दात् क्लिष्टं च, खलुशब्दोऽवधारणे, बद्धं च पापकर्म्म चारित्रमोहनीयादि, प्रकृतं - निर्वर्तितं मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्म्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिद् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानम् ।

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416