Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
१ चूलिका - रतिवाक्या
इहेव धम्मो अयसो अकित्ती, दुन्नामधेयं च पिहुज्जणम्मि । चुस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिदुओ गई । । चू. १.१३ । ।
३६९
(ति) इदानीमुत्प्रव्रजितस्य ऐहिकामुष्मिकापायमाह - इहैव इहलोके एव । अधर्मोऽयं पापात्मा । अयशः - असाधुवादः । अकीर्तिः- निन्दनीयता । दुर्नामधेयं चअग्राह्यनामता पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्ट लोके । च्युतस्य धर्मात्उत्प्रव्रजितस्य । अधर्मसेविनः- कलत्रादिनिमित्तं षट्कायोपमर्दकारिणः । सम्भिन्नवृत्तस्यखण्डितचारित्रस्य । अधस्ताद् गतिः- नरकेषूपपादः ।। चू. १.१३ ।।
(स.) एवमस्य भ्रष्टशीलस्य सामान्यत इहलोकसम्बन्धिनं दोषं कथयित्वेहलोक - परलोकसंम्बधिनं दोषमाह - इहेव ' इति - धर्माच्च्युतस्य धर्मादुत्प्रव्रजितस्यैतानि भवन्ति . कानि ?-इत्याह-इह लोक एवाधर्मो भवति. अयमधर्म इति, पुनरयशोऽपराक्रमेण कृतं न्यूनत्वं भवति, तथाऽकीर्तिरदानपुण्यफलप्रवादरूपा, तथा दुर्नामधेयं च कुत्सितनामधेयं भवति, क्व ? - इत्याह- पृथग्जने सामान्यलोकेऽपि. आस्तां विशिष्टलोके, किंविशिष्टस्य ? धर्माच्च्युतस्य अधर्मसेविनः कलत्रादीनां निमित्तं षड्जीवनिकायस्योपमर्दकारिणः, पुनः किंविशिष्टस्य ? सम्भिन्नवृत्तस्य खण्डितचारित्रस्य, क्लिष्टकर्मबन्धादधस्ताद्गतिर्नरकेषूपपातो भवति. ।।चू.१.१३।।
(सु.) एवं भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह - इहेव... इति, इहैव-इहलोक एवाधर्म्म इति, अयमधर्म्मः फलेन दर्शयति-यदुतायशः - अपराक्रमकृतं न्यूनत्वं, तथाऽकीर्त्तिरदान-पुण्यफलप्रवादरूपा, तथा दुर्नामधेयं च पुराणः पतित इति कुत्सितनामधेयं च भवति, क्व ? - इत्याह- पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्टलोके, कस्य ?-इत्याह-च्युतस्य-धर्मादुत्प्रव्रजितस्येतिभावः, तथाऽधर्मसेविनःकलत्रादिनिमित्तं षट्कायोपमर्दकारिणः, तथा संभिन्नवृत्तस्य चाखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धाद् अधस्ताद्गतिः - नरकेषु अवपात ( षूपपात) इति । ।चू.१.१३ ।।
भुंजित्तु भोगाई पसज्झ चेयसा, तहाविहं कट्टु असंजमं बहुं । गइं च गच्छे अणभिज्झियं दुहं, बोही य से नो सुलहा पुणो पुणो ।। चू. १.१४।। (ति.) अस्यैव विशेषापायमाह - स - उत्प्रव्रजितः । भुक्त्वा भोगान्-शब्दादीन् ।

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416