Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
१ चूलिका - रतिवाक्या
३७३ (ति.) उपसंहरन्नाह-इत्येवम-अध्ययनोक्तं दुःप्रजीवित्वादि सम्यग् दृष्ट्वा बुद्धिमान नरः । आयम्-उत्प्रव्रजननिषेधलाभम् । अस्यैव उपायम्-कारणभूतं श्रीस्थूलभद्रादिचरितचिन्तनं श्रुताभ्यासादिकं विविधं विज्ञाय | कायेन वाचा अथ मानसेन । अनेन त्रयेण त्रिगुप्तिगुप्तो जिनवचनमधितिष्ठेत् । इति ब्रवीमि इतिपूर्ववत् ।।चू.१.१८ ।।
श्रीतिलकाचार्यवृत्तौ प्रथमचूलिका समाप्ता ।। (स.) अथोपसंहारमाह-इच्चेव...इति-बुद्धिमान् नरः सम्यगबुद्ध्या सहितो मानवः कायेन वाचा वचनेनाथ मनसा त्रिभिरपि करणैर्यथाप्रवृत्तैस्त्रिगुप्तिभिर्गुप्तः सन् जिनवचनं तीर्थकरस्योपदेशमधितिष्ठेत्, यथाशक्ति तदुक्तैकक्रियापालने तत्परो भूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः, किं कृत्वा ? इत्येवमध्ययने कथितं दुष्पजीवित्वादि सम्प्रेक्ष्यादित आरभ्य यथावद् दृष्ट्वा, पुनः किं कृत्वा ? आयं सम्यग्ज्ञानादेर्लाभमुपायं च ज्ञानादिसाधनप्रकारं विविधमनेकप्रकारं ज्ञात्वा, ब्रवीमीति पूर्ववत्. ||चू.१.१८ ।।
इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां प्रथमचूलिका समाप्ता. १. श्रीरस्तु.
(सु.) उपसंहरन्नाह-इच्चेव...इति, इत्येवमध्ययनोक्तं दुष्प्रयोगजीवित्वादि संप्रेक्ष्याऽऽदित आरभ्य, यथा यदृष्ट्वा बुद्धिमान् नरः सम्यग् बुद्ध्युपेत आयमुपायं विविधं विज्ञाय, आय:-सम्यग्ज्ञानादेरुपायः तत्साधनप्रकारः कालविनयादिः, विधोऽनेकप्रकारः, तं ज्ञात्वा, किम् ?-इत्याह-कायेन वाचाऽथवा मनसा-त्रिभिरपि करणैर्यथाप्रवृत्तैः, त्रिगुप्तिगुप्तः सन् जिनवचनमर्हदुपदेशमधितिष्ठेत् यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयाद् भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः ।।चू.१.१८ ।। ब्रबीमीति पूर्ववत् ।।
सुमति वृत्तौ समाप्तं रतिवाक्याध्ययनमिति चूला १ ।।

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416