Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 390
________________ २ चूलिका - विविक्तचर्या ३७५ प्रवक्ष्यामीति-प्रकर्षणावसरप्राप्ताभिधानलक्षणेन कथयामि, श्रुतं केवलिभाषितमिति, इयं हि चूडा श्रुतं-श्रुतज्ञानं वर्त्तते, कारणे कार्योपचाराद्, एतच्च केवलिभाषितंअनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणं, एवं च वृद्धवादः "कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः संयतश्चातुर्मासिकादौ उपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्नाऽसौ, 'तीर्थकरं पृच्छामि इति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिपादान्तिके, परिपृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति," इदमेव विशेष्यते-यां श्रुत्वा-आकर्ण्य सपुण्यानां-कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां, धर्मे-अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे, उत्पद्यते मतिः-संजायते भावतः श्रद्धा, अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवति, एतद्धि प्रतिज्ञासूत्रं ।।चू.२.१ ।। अणुसोयपट्ठिए बहुजणम्मि, पडिसोयलद्धलक्खेण | पडिसोयमेव अप्पा, दायव्वो होउकामेणं ।।चू.२.२।। (ति.) इह चर्यागुणा वाच्याः । तत्प्रवृत्तौ मूलसूत्रमिदमाह-अनुश्रोतःप्रस्थितेनदीपूरप्रवाहपतितकाष्ठवत् । विषयरसप्रवाहवाहिते बहौ जने तथा प्रस्थानेन भवोदधिगामिनि विषयविरक्तिरूपः प्रतिश्रोतो लब्धसंयमलक्षेण । प्रतिश्रोत एव-विषयाद्यपाकृत्य संयमलक्ष्याभिमुख एव । आत्मा दातव्यः-प्रवर्तितव्यो भवोदधिपरित्यागात् । मुक्ततया भवितुकामेन-साधुना न क्षुद्रचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतः कार्यम् । उक्तं च - निमित्तमासाद्य, यदेव किञ्चन, स्वधर्ममार्ग, विसृजन्ति बालिशाः | तपःश्रुतज्ञानधनाः हि साधवो, न यान्ति कृच्छ्रे, परमेऽपि विक्रियाम् ।।१।। [वंशस्थविलम्] तथा - कपालमादाय, विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता | विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रतार्थेऽपि समाहितं मनः ।।२।। [वंशस्थविलम्]

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416