Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
१ चूलिका - रतिवाक्या
३६३ पतित इति भावः, क्ष्मा-भूमिः, सर्वधर्मपरिभ्रष्टः-सर्वधर्मेभ्यः-क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्, लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः-सर्वतश्च्युतः, स पतितो भूत्वा पश्चान्मनाग् मोहावसाने परितप्यते, 'किमिदमकार्यं मयानुष्ठितम्?इत्यनुतापं करोतीति ।।चू.१.२ ।।
जया य वंदिमो होइ, पच्छा होइ अवंदिमो | देवया व चुया ठाणा, स पच्छा परितप्पई ||चू १.३।।
(ति.) यदा प्रव्रजितः सन् वन्द्यो भवति । पश्चाद्-उत्प्रव्रजितः अवन्द्यः । शेषं स्पष्टम् ।।चू.१.३।।
(स.) जया ! इति-यदा च यः संयमवान् सन् नरेन्द्रादीनां वन्द्यो भवति, स पश्चादुन्निष्क्रान्तः संयमरहितः सन्नवन्द्यो भवति, पश्चात् स परितप्यते च, किंवत् ? स्थानच्युता सती इन्द्रवर्जा देवतेव, परितापार्थः पूर्ववत्. ।।चू.१.३।।
(स.) जया य'इति, यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां, पश्चाद् भवति उन्निष्क्रान्तः सन्नवन्धः, तदा देवता इव काचिदिन्द्रवर्जा स्थानच्युता सती, स पश्चात् परितप्यते इति एतत् पूर्ववदेवेति ।।चू.१.३।।
जया य पूइमो होइ, पच्छा होइ अपूइमो । राया व रज्जपब्भट्ठो, स पच्छा परितप्पई ||चू.१.४।। (ति.) प्राग्वत् ।।चू.१.४।।
(स.) जया' इति-यदा च पूज्यो भवति लोकानां वस्त्रपात्रादिभिः, कुतः ? साधुधर्ममाहात्म्यात्, स उत्प्रव्रजितः सन्नपूज्यो भवति लोकानामेव, क इव ? राज्य (प्र) भ्रष्टो महतो भोगात्, वियुक्तो राजेवापूज्यो भवति, पुनः पश्चात् स परितप्यते च पूर्ववत्.||चू.१.४।।
(सु.) जया व'(अ) इति, यदा च पूज्यो भवति वस्त्रपात्रादिभिः श्रामण्यसामर्थ्याल्लोकानां, पश्चाद् भवत्युत्प्रव्रजितोऽपूज्यो लोकानामेव, तदा राजेव राज्यपदभ्रष्टो, महतो भोगाद् वियुक्तः (विप्रमुक्तः) स पश्चात् परितप्यत एवेति पूर्ववदेवेति ।।चू.१.४।।

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416