Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
दशमम् अध्ययनम्
३४१ (सु.) तहेव असणं इति, तथैवेति पूर्वर्षिविधानेनाशनं पानं च प्रागुक्तस्वरूपं तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा-प्राप्य, किम् ? इत्याह भविष्यत्यर्थः-प्रयोजनमनेन श्वः परश्वो वेति तद्-अशनादि न निधत्ते-न स्थापयति स्वयं, तथा न निधापयति-न स्थापयत्यन्यैः, स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति ।।१०.८।।
तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता | छंदिय साहम्मियाइं भुंजे, भुच्चा सज्झायरए य जे, स भिक्खू ||१०.९।। (ति.) तथैव पूर्वार्धं प्राग्वत् । छन्दयित्वा-निमन्त्र्य | साधर्मिकान्-साधून् भुङ्क्ते । भुक्त्वा स्वाध्यायरतश्च यः, स भिक्षुः ।।१०.९।।।
(स.) तहेव...इति-किञ्च तथैव यः साधुरशनं पानं च विविधं खाद्यं स्वाद्यञ्च लब्ध्वेत्यादि व्याख्या पूर्ववत्. लब्ध्वा किम् ? इत्याह-छन्दित्वा निमन्त्र्य समानधार्मिकान्, भुङ्क्ते स्वात्मतुल्यत्वाद् वासल्यसिद्धेः, भुक्त्वा च स्वाध्यायरतश्च भवेत्, चशब्दाच्छेषानुष्ठानपरश्च स्यात्, स भिक्षुः. ।।१०.९।।
(सु.) किञ्च-तहेव...इति, तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ध्वेति पूर्ववत्, लब्ध्वा किम् ?-इत्याह छन्दित्वा-निमन्त्र्य, समानधार्मिकान्-साधून्, भुङ्क्ते, स्वात्मतुल्यत्वाद् वासल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः, चशब्दो विशेषानुष्ठानपरश्च यः, स भिक्षुरिति ।।१०.९।। भिक्षुलक्षणाधिकार एवाह
न य वुग्गहियं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमधुवजोगजुत्ते, उवसंते अविहेढए य जे, स भिक्खू ।।१०.१०।।
(ति.) भिक्षुलक्षणाधिकारे एवमाह - न च वैग्रहिकीम्-कलहप्रतिबद्धाम् । कथां कथयति । न च कुप्यति परस्मै। अस्ति तु निवृत्तेन्द्रियः-अनुद्धतेन्द्रियः । प्रशान्तःरागादिरहित एवास्ते । संयमे, ध्रुवयोगा ये प्रतिलेखनप्रमार्जनादयः तैः युक्तः । उपशान्तः-अनाकुलः | अविहेडकः-हेट्टहोट्टअनादरे, न विहेडकः, नानादरवान् साध्वाचारे १....म्मिआणं'-चूर्णी, अन्यत्र च मूलतः पाठः । २. (सु.) संजमे धुवं जोगेण जुत्ते' इति पाठो मूलतः । ३. उवहेडए इति (स) टीकायां, अविहेडए'इति (सु) टीकायाश्च मूलपाठः, विवृतश्च (ति) टीकायां-'अविहेडकः इति, अन्यत्र तु'अविहेठकः'। ३. हेड्ड-होड्ड अनादरे [पाणि.धा.पा. २८४-२८५], हेड्र-होड्र अनादरे [कातन्त्रधा.पा. (३७४)]

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416