Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
१ चूलिका - रतिवाक्या
३५३ आयंके से वहाय होइ । (१०) संकप्पे से वहाय होइ । (११) सोवक्केसे गिहिवासे निरक्केसे परियाए । (१२) बंधे गिहिवासे मुक्खे परियाए । (१३) सावज्जे गिहिवासे निरवज्जे परियाए । (१४) बहुसाहारणा गिहीणं कामभोगा। (१५) पत्तेयं पुनपावं । (१६) अणिच्चे खलु भो मणुयाण जीविए, कुसग्गजलबिंदुचंचले। (१७) बहुं च खलु भो पावं कम्मं पयडं । (१८) पावाणं च खलु भो ! कडाणं कम्माणं पुब्बिं दुच्चिन्नाणं दुप्पडिकंताणं वेयइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता। अट्ठारसमं पयं भवइ । (सूत्र चू. १.१)
(१) तं जहा (१) दुस्समाए दुप्पजीवी ।
(ति.) तानि कानि ? -तद्यथा-हंहो ! दुःषमायां दुःप्रजीविनः-हंहो इति शिष्यामन्त्रणं, दुःषमायां कालदोषादेव दुःखेन, कष्टेन, प्रकर्षण, उदारभोगाकाङ्क्षया जीवितुं शीला: दुःप्रजीविनः, प्राणिनः इति गम्यते । राजादीनामप्युदारभोगाप्तौ विपक्षातङ्कादीन्यनेकान्यन्तरायाणि दृश्यन्ते । ततः किमुदारभोगरहितेन विडम्बनाप्रायेण कुगतिहेतुना गृहाश्रमेणेति सम्प्रत्युत्प्रेक्षितव्यं, इति प्रथमं स्थानम् ।।१।।
(स.) तमिति-तत्र प्रथम स्थानकमाह-तद्यथेत्युदाहरणे, हं ! भो ! दुःषमायां दुष्पजीविन इति, हं ! भो शिष्यामन्त्रणे, दुःषमायामधमकालरूपायां, कालदोषादेव दुःखेन कृच्छ्रेण, प्रकर्षेणोदार-भोगापेक्षया, जीवितुं शीला दुष्पजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनामप्यनेक-दुःखप्रयोगदर्शनात्, उदारभोगरहितेन विट(ड)म्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेण ?-इति सम्प्रत्युपेक्षितव्यमिति प्रथमं स्थानम्. ।।१।।
(सु.) तद्यथेत्यादि-तद्यथेत्युदाहरणोपन्यासार्थः, हंभो ! दुःषमायां दुष्पजीविन इति, हंभो-शिष्यामन्त्रणे, दुष्षमायां-अधमकालाख्यायां, कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षणोदारभोगापेक्षया जीवितुं शीला दुष्पजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनां अपि अनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेण ?-इति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् ।।१।।
(२) लहुसगा इत्तरिया गिहीणं कामभोगा।
(ति.) तथा लाघव इत्वरा गृहिणां कामभोगा:-दुःषमायामिति सर्वत्रानुवर्तते, सन्तोऽपि लघवा-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः । अल्पकाला:-दुषमायामायुषोऽल्पत्वात् । गृहस्थानां कामभोगा:-शब्दादयो विषयाः विपाककटवः प्रभूतान्तरायाश्च ।

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416