Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
१ चूलिका - रतिवाक्या
३५५
आयुषोऽल्पत्वात् । इदं च सोढं संयमानतिचरणेन कर्मनिर्जरया स्वर्गापवर्गाय । असोढं वानन्तदुःखाय नरकाय । अतः किं गृहाश्रमेण' ? इति चतुर्थम् ||४||
(स.) अथ चतुर्थस्थानमाह - तथेदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चानुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीर - मानसं कर्मफलं परीषहजनितं चिरकालमुपस्थातुं शीलं न भविष्यति, श्रामण्यपालनेन परीषहनिराकरणात् कर्मनिर्जरणात् संयमराज्यस्य प्राप्तिः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेण ? - इति सम्प्रत्युपेक्षितव्यमिति चतुर्थं स्थानम् ।।४।।
(सु.) तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति इदं चानुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीर- मानसं कर्मफलं परीषहजनितं, न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्म्मनिर्ज्जरणात्, संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेण ? - इति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानम् ।।४।।
(५) ओमजणपुरक्कारे ।
(ति.) तथा अवम-जनपुरस्कारः- उत्प्रव्रजितेन हि अवमजनस्यापि अभ्युत्थानादिकः पुरस्कारः कर्तव्यः । अधार्मिकराजराज्ये तु शेषजनवत् सोऽपि वेष्टिं कार्यते । खरकर्मस्वपि नियोज्यते । इति प्रथममेवाधर्मफलम् । प्रव्रज्यां च पालयन् राजामात्यादिभिः पूज्यते । अतः किं गृहाश्रमेण ? ' इति पञ्चमम् ।।५।।
(स.) अथ पञ्चमस्थानमाह-'ओमजणपुरक्कार इति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद् राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रायात् क़रकर्मणो नियमत एवेहैव चेदमधर्मफलम्, अतः किं गृहाश्रमेण ? - इति सम्प्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् एवं सर्वत्र योजनीयम्. ।।५।।
(सु.) तथा ओमजणपुरस्का (क्का) रमिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद् राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्य, अधार्मिकराजविषये च वेष्टिप्रयोक्तुः खरकर्मणो नियमत एवेदमधर्मफलं, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानं, एवं सर्वत्र क्रिया योजनीया ||५||
૨૪

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416