Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
२८८
दशवैकालिकं-टीकात्रिकयुतम् तथाविधबुद्धिरहिता भवन्ति । ये च डहरा अपि-वयसा लघीयांसोऽपि । श्रुतबुद्ध्युपपेताःसत्प्रज्ञावन्तः । द्वयेऽपि आचारवन्तः-ज्ञानाद्याचाराराधकाः । गुणेषु-संग्रहोपग्रहादिषु, सुस्थित आत्मा येषां ते सुस्थितात्मानः ते, न हीलनीयाः ये हीलिताः शिखीवअग्निरिव हीलकान् । भस्मसात्कुर्युः ।।९.१.३।।
(स.) पगईइ इति-ये साधवस्ते गुरून् प्रत्येवं जानन्ति, प्ररूपयन्ति परं न तु हीलयन्ति, एवं किमित्याह-एके केचन वयोवृद्धाः प्रकृत्या स्वभावेन कर्मवैचित्र्यान्मन्दा अपि सद्बुद्धिरहिता अपि भवन्ति, तथान्ये केचन डहरा अप्यपरिणता अपि वयसा अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये श्रुतबुद्ध्या उपेताः सहिताः, तथा सत्प्रज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनी वृत्तिमाश्रित्याल्पश्रुता अपि सर्वथा आचारवन्तो ज्ञानाद्याचारसहिताः. पुनः किंविशिष्टाः ? गुणसुस्थितात्मानः, गुणेषु सुष्ठु भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये हीलिताः खिसिताः शिखीव अग्निरिव इन्धनसमूहं भस्मसात्कुयुः, ज्ञानादिगुणसमूहमपनयेयुरिति. ।।९.१.३ ।।
(सु.) अतो न कार्या हीलना, इत्याह-पगईए...इति, प्रकृत्या-स्वभावेन कर्मवैचित्र्यात् मन्दा अपि-सबुद्धिरहिता अपि भवन्त्येके-केचन वयोवृद्धा अपि, तथा डहरा अपि चअपरिणता अपि च वयसा अन्ये अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा ?-इत्याहये श्रुतबुद्ध्युपपेतास्तदा सत्प्रज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनी वृत्तिमाश्रित्य अल्पश्रुता इति, सर्वथा आचारवन्तः-ज्ञानाद्याचारसमन्विताः गुणसुस्थितात्मानः-गुणेषुसङ्ग्रहोपग्रहादिषु, सुष्ठु-भावसारं स्थित आत्मा येषां ते तथाविधाः, न हीलनीयाः, ये हीलिताः-खिसिताः शिखीव-अग्निरिवेन्धनसङ्घातं भस्मसात्कुर्यु:-ज्ञानादिगुणसङ्घातमपनयेयुरिति ।।९.१.३।।
जे आवि नागं डहरं ति नच्चा, आसायए से अहियाय होइ । एवायरियं पि हु हीलयंतो, नियच्छई जाइपहं खु मंदे ।।९.१.४।।
(ति.) विशेषेण डहरहीलनदोषमाह-यश्चापि-कश्चित् । नागम्-सर्पम् । डहर इति-बाल इति । ज्ञात्वा आशातयति-यष्ट्यादिना घट्टयति । स घट्टमानः । से-तस्य घट्टकस्य । अहिताय भवति । एवम् आचार्यमपि-लघीयांसमपि । हीलयन् । जातिपथम्द्वीन्द्रियादिजाति-मार्गम्। मन्दः-अज्ञः । खु-निश्चयेन । नितरां गच्छति-याति । अनन्तं संसारं परिभ्रमतीत्यर्थः ।।९.१.४ ।।।

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416