Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 352
________________ ३३७ दशमम् अध्ययनम् सभिक्षुनामाध्ययनेऽपि स एवार्थः प्ररूप्यते ? पुनरुक्तिदोषप्रसङ्गो जायते. अत्रोत्तरमाहषड्जीवनिकायपालनापर एव भिक्षुरुच्यते, नान्य इति ज्ञापनार्थं, ततो न दोषः ।।१०.२।। (सु.) तथा-पुढविं'इति, पृथ्वी-सचेतनादिरूपां न खनति स्वयं, न खानयति परैः, "एकग्रहणे तज्जातीयग्रहणम्" इति खनन्तमप्यन्यं नानुजानातीति, एवं सर्वत्र वेदितव्यं, शीतोदकं-सचित्तं पानीयं न पिबति स्वयं, न पाययति परान्, अग्निः षड्जीवघातकः, किंवद् ?-इत्याह-शस्त्रं-खड्गादि यथा सुनिशितमुज्ज्वालितं तद्वत्, तं न ज्वालयति स्वयं, न ज्वालयति परैः, य इत्थंभूतः स भिक्षुरिति, आहषड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति ?, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थं, ततश्च न दोष इति ।।४६२।। अनिलेण न विए न वियावए, हरियाणि न छिंदे न छिंदावए | बीयाणि सया विवज्जयंतो, सचित्तं नाहारए स भिक्खू ।।१०.३।। (ति.) तथा अनिलेन हेतुना-अनिलनिमित्तं, तालवृन्तादि । स्वयं न वीजयति । न परैः वीजयति । नान्यं वीजयन्तमनुजानाति । न हरितानि छिनत्ति स्वयम् । न परैः छेदयति । नाप्यन्यं छिन्दानमनुजानाति । बीजानि सदा विवर्जयेत्-सङ्घट्टनादिक्रियया। सच्चित्तं नाहारयति यः कदाप्यपुष्टालम्बनः, स भिक्षुः ।।१०.३।। (स.) अनिलेण 'इति-तथा योऽनिलेन वायुना वायुहेतुना चेलकर्णादिनात्मादि न स्वयं वीजयति, नापि परैर्वीजयति, तथा हरितानि बालतृणादीनि यः स्वयं न छिनत्ति, न च परैश्छेदयति तथा यो बीजानि हरितफलरूपाणि व्रीह्यादीनि, सदा सर्वकालं विवर्जयेत् सङ्घट्टनादिक्रियया, तथा यः सचित्तं नाहारयति कदाचिदपि सबले कारणेऽपि, स भिक्षुः ||१०.३।। __ (सु.) अनिले...इति-अनिलेनानिलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयं, न वीजयति परैः, हरितानि-शष्पादीनि, न छिनत्ति स्वयं, न छेदयति परैः, बीजानिहरितफलरूपाणि व्रीह्यादीनि सदा-सर्वकालं विवर्जयेत् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचित् अप्यपुष्टालम्बनः स भिक्षुरिति ।।१०.३।। १. न वीए, न वीयावए' इत्यन्यत्र मुद्रितः पाठभेदः | -

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416