Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
(|| दशमं अध्ययनं-सभिक्षु ।।) निक्खम्म माणाइ(अ) बुद्धवयणे, निच्चं चित्तसमाहिओ भविज्जा । इत्थीण वसं न यावि गच्छे, वंतं नो पडियायए स भिक्खू ।।१०.१।। (ति.) अनन्तराध्ययने आचारप्रणिहितो यथोक्तविनयसम्पन्नो भवतीत्युक्तम् । अत्र चैतेषु नवस्वध्ययनेषु यो व्यवस्थितः, स सम्यग भिक्षुरिति, अनेन सम्बन्धेनायातं सभिक्ष्वध्ययनं व्याख्यायते । तस्य चेदमादिसूत्रम् - निःक्रम्य-प्रव्रज्य । आज्ञयासद्गुरूपदेशेन । बुद्धवचने-सर्वज्ञप्रवचने । नित्यं चित्तसमाहितः-चित्तेनातिप्रसन्नो भवेत् । चित्तसमाधानं च स्त्रीवशस्य वान्तमापिबतश्च न स्यात-अतस्तान(तिं) निषेधयति, स्त्रीणां च वशं न गच्छेत्, तदायत्तो न भवेत्, तद्वशो हि वान्तं विषयरसं प्रत्यापिबति, तं च यो न प्रत्यापिबति स भिक्षुः । तस्माद् भिक्षुणा स्त्रियो दूरतस्त्याज्याः ||१०.१।।
(स.) निक्खम्म...इति-अथ सभिक्षुनामकमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइह पूर्वाध्ययन आचारप्रणिहितो यथोचितविनयसम्पन्नो भवतीत्येतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनेषु व्यवस्थितः, स सम्यग् भिक्षुरित्युच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनं व्याख्यायते, तच्चेदं-स भिक्षुर्भवेत्, स कः ? यो निष्क्रम्य द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः, कया ? आज्ञया, तीर्थकरगणधराणामुपदेशेन, बुद्धवचने तीर्थकरगणधरवचने नित्यं सर्वकालं चित्तेन समाहितोऽतिप्रसन्नो भवेत्, प्रवचन एव अभियुक्त इति गर्भः, अथ व्यतिरेकतः समाधानोपायमाह-पुनः स्त्रीणां सर्वाऽसत्कार्यनिबन्धनभूतानां वशं तत्परतन्त्रतारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचने चित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेनान्योपायासम्भवाद् वान्तं परित्यक्तं यद् विषयजम्बालं न प्रत्यापिबति न मनागप्याभोगतोऽनाभोगतश्च तत् सेवते. ||१०.१.।।
(सु.) व्याख्यातं विनयसमाध्यध्ययनम् । अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने आचारप्रणिहितो यथोचितविनयसंपन्नो भवतीत्येतदुक्तं, १. हवेज्जा, अथवा हविज्जा इत्यन्यत्र मुद्रितम् । २.२. समय. वृत्तौ सर्वत्र 'जे स' मूलतः, विवृत्तं च' यः स'इति, चूर्णी९.११.१९ गाथासु एवं 'जे' मूलपाठः ३. क्वचिदिदं पदं नास्ति ।

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416