________________
२३४
भगवतीने मुहुत्तममडियाई' कालादेशेन-कालमकारेण कालापेक्षया जघन्येन द्वाविंशतिः सागरोपमाणि अन्तर्मुहूनीभ्यधिकानि 'उक्कोसेणं छावष्टिं सागरोवमाई उत्कर्षण पट्पष्टिः सागरोपमाणि 'तिहिं पुचकोडीहि अमहियाई तिसृभिः पूर्वकोटिमिरभ्यधिकानि अत्र खल्लु भवानां कालस्य च बहुत्वं . विवक्षितम् तादृशं बहुत्वं नारकस्य जघन्यस्थितिकत्वे लभ्यते इति, द्वाविंशतिसागरोपमायुष्को नारको भूत्वा पूर्वकोट्यायुष्कपश्चन्द्रियतियायोनिकेषु समुत्पद्यते तदा वारत्रयमेवं एवमुत्पत्तिः स्यात् तत श्च वारत्रये पट्पष्टिः सागरोपमाणि पूर्वकोटित्रय च रूप है। तथा-'कालादेसेणं जहन्नेणं बावीसं सागरोत्रमाई अंतोमुत्तमः भहियाई' काल की अपेक्षा जघन्य से अन्तर्मुहर्त अधिक २२ सागरो. पम और उत्कृष्ट से 'छावहि सागगेवमाईतिहिं पुव्यकोडीहिं अभ. हियाई' तीन पूर्वशोटि अधिक ६६ सागरोपम का है। इस प्रकार से वह जीव इतने कालतक नारक गति का और पञ्चेन्द्रियतियग्गति का सेवन करता है और इतने ही कालतक वह उसमें गमनागमन करता है। काल की अपेक्षा से और भव की अपेक्षा जो कालकी एवं भवों की बहुत्ता विवक्षित हुई है । सो ऐसी वह बहुता नारक की जघन्य स्थिति में प्राप्त होती हैं। कोई नारक २२ सागरोपम की जघन्य स्थितिवाला होकर जब पूर्वकोटि की आयवाले पश्चेन्द्रिय तिर्यग्योनिको में उत्पन्न हो जाता है, तो इस प्रकार से उसकी उत्पत्ति यदि तीन बार होती है, तो इस हालत में तीन पूर्वकोटि अधिक ६६ मागरोपम की स्थिति रूप भवान घड ४२३॥ ३॥ छे. तथा कालादेसेणं जहन्ने बावीसं सागरोवमाईअंतोमुहुत्तमभहियाई' भनी अपेक्षाथी न्यथी मतभुत अधि४ २२मावीस सागरापम भने यी 'छावर्द्धि सागरोवमाइ तिहि पुवकाडीहि अमहियाई' ત્રણ પૂર્વકેટિ અધિક ૬૬ છાસઠ સાગરોપમનો છે એ રીતે તે જીવ આટલા કાળ સુધી નારક ગતિનું અને પંચેન્દ્રિય તિર્યંચ ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે એ ગતિમાં ગમનાગમન કરે છે. કાળની અપેક્ષાથી અને ભવની અપેક્ષાથી કાળનું અને ભવેનુ જે બહુપણું વિવિક્ષિત થયું છે; તેવું એ બહપશુ નાકની જઘન્ય સ્થિતિમાં પ્રાપ્ત થાય છે. કોઈ નારક ૨૨ બાવીસ સાગરોપમની જઘન્ય સ્થિતિવાળો થઈને જ્યારે પૂર્વકેટીની આયુષ્ય વાળા પંચેન્દ્રિયતિર્યંચ ચનિવાળાઓમાં ઉત્પન્ન થાય છે. તે એ રીતે તેની ઉત્પત્તિ જે ત્રણવાર થાય છે તે એ સ્થિતિમાં ત્રણ પૂર્વકેટિ અધિક ૬૬