Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 922
________________ : भगवतीले आलियाए असंखेज्जं भाग' स्वस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कृष्टत आवलिकाया असंख्येयं भागम् स्वस्थानमाश्रित्य जघन्यत एकसमयपर्यन्तमुटत श्रावलिकाया असंख्येयभागमन्तरं भवतीत्यर्थः । 'परट्ठाणंतरं पडुच्च जहन्नेणे एक्कं समयं उक्कोसेणं अणतं कालं' परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कृष्टतोऽनन्तं कालम् , जघन्योत्कृष्टाभ्यां समयैकमनन्तकालं यावत् परस्याना. प्रेक्षमन्तरं भवतीत्यर्थः । एवं जाब अणंतपएसियस्स' एवं यावदनन्तमदेशिकस्य, अनन्तपदेशिकस्कन्धस्य सैजस्य स्वस्थानाश्रयणेन जघन्यत एक समयमुत्कृष्टतोऽसंख्येयं कालं यावदन्तरं भवति परस्थानाश्रयणेन तु जघन्येनैक समयम् उत्कर्पतो जिन्हें कालं यावदन्तरं भवति, निरेजस्य अनन्तप्रदेशिकस्कन्धस्य जघन्येन एक समयमन्तरं भवति उत्कृष्टत आवलिकाया असंख्येयभागम् स्वस्थानाश्रयणेन उत्तर में प्रभुश्री कहते हैं-'गोयमा सट्टाणंनरं पडुच्च जहन्ने] एक्क समयं उक्कोसेणं आलियाए असंखेज्जं भाग' हे गौतम! स्वस्थान की अपेक्षा जघन्य से एक समय का और उत्कृष्ट से आवलिका के असंख्यातवें भाग का अन्तर होता है । तथा-'परट्ठाणंतरं पडुच्च जहंन्नेणं एक्कं समयं उस्कोसेणं अणतं कालं' परस्थान की अपेक्षा से जघन्य एक समय का और उत्कृष्ट से अनन्तकाल का अन्तर होता है । 'एवं जाव अणंतपएसियस्स' इसी प्रकार से अन्तर का कथन यावत् अनन्त प्रदेशिक स्कन्ध तक जानना चाहिये । अर्थात् जो अनन्तप्रदेशिक स्कन्धं सैन-तकम्प है उसमें अन्तर अपने स्थान की अपेक्षाले जघन्य एक समय का है और उत्कृष्ट से असंख्यात काल का है परस्थान की अपेक्षा से जघन्य अन्तर एक समय का और उत्कृष्ट से अन्तर अनन्त काल तक का होता है । तथा जो अनन्तप्रदेशिक स्कन्ध निष्कम्प है उसमें अन्तर आवलियाए असखेज्ज माग' हे गौतम ! स्वस्थाननी अपेक्षायी धन्यथा र સમયનું અને ઉત્કૃષ્ટથી આવલિકાના અસ ખ્યાતમાં ભાગનું અંતર હોય છે. તથા 'परछाणंतर पडुच्च जहन्नेणं एक समय उक्कोसेणं अणंत कालं' ५२स्थाननी અપેક્ષાથી જઘન્યથી એક સમયનું અને ઉત્કૃષ્ટથી અનંતકાળનું અંતર હોય छे. 'एवं जाव अणंतपएसियस्स' मे प्रमाणे यावत् अनन्तप्रशाणा २४ पाना સંબંધમાં અંતરનું કથન સમજી લેવું અર્થાત જે અનંતપ્રદેશવાળો સેજ–સકમ્પ હોય છે, અને તેમાં પોતાના સ્થાનની અપેક્ષાથી એક સમયનું જઘન્યથી અંતર છે. અને ઉકૃષ્ટથી આવલિકાના અસંખ્યાતમાં ભાગ સુધીના કાળનું છે, અને પરસ્થાનની અપેક્ષાથી જઘન્ય અંતર એકસમયનું છે. અને ઉકૃષ્ટ અતર અનત

Loading...

Page Navigation
1 ... 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972