Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 929
________________ . अमेयचन्द्रिका टीका श०२५ उ.४ २०१३ सैंजनिरैजपुद्गलानामल्पबहुत्यम् ६११ एव पदानि उभयार्थतायाः पक्षे तु चतुर्दशपदानि तत्र सैजनिरेजपक्षे परमाणुषु ध्यार्थप्रदेशार्थपदयो द्रव्यार्थता प्रदेशार्थता इत्येवमेकीकरणेन व्यवहारादितिः। अवाक्षरं विकृणोति 'एएसि गं परमाणुपोग्गलाणं संखेज्जपएसियाणं' एतेषां खल्ल परमाणुपुद्गलानां संख्येयप्रदेशिकानाम् 'असंखेज्जपएसियाणं अणंतपएसियाण य खंयाण सेयाणं निरेयाण य' असंख्येयपदेशिकानामनन्तमदेशिकानां च स्कन्धानां सैजानां निरेजानां च, 'दबट्टयाए पएसट्टयाए दवटुपएसयाए' द्रव्यार्थतया-- मदेशार्थतया-द्रव्यार्थप्रदेशार्थतया 'कयरे कयरेहितो जाच विसेसाहिया वा' कतरें कतरेभ्यो यावद्विशेषाधिका वा एते पु मध्ये फस्यापेक्षया कस्याल्पबहुत्वादिक भिवतीतिमश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतमः ! 'सबत्योवा अणंतपरसिया खंधा निरेया दववार ?' सर्वस्तोका अनन्तमदेशिकाः स्कन्धा निरेजा द्रव्यार्यतया, परमाणुपुद्गलसंख्यातमदेशिकासंख्यातप्रदेशिकानन्तअनन्तप्रदेशी स्कंधों में द्रव्यरूप से प्रदेशरूप से और द्रव्य और प्रदेश दोनों रूप से कौन किन से यावत् विशेषाधिक हैं ? यहां यावत्पदा से "अल्पपटुत्व और तुल्य" इन पदों का ग्रहण हुआ है। यहां उभयरूपता में १६ विकल्प न कहकर जो १४ विकल्प कहे गये हैं सो उसका कारण ऐसा है कि सकम्प और अकम्प परमाणुओं में द्रव्यार्थता और प्रदेशार्थता पद के बदले द्रव्यार्थता प्रदेशार्थता ऐसा एक ही पद कहा गया है। इस प्रश्न के उत्तर में ८ विकल्पों का स्पष्टीकरण करते हुए प्रभु श्री कहते है--"गोयमा" हे गौतम ! “सम्वत्थोवा अणंतपएसिया खंधा, निरेया दट्टयाए ? "सय से कम द्रव्यरूप से वे अन'तप्रदेशिक स्कन्ध हैं जो निष्कम्प हैं। अर्थात् परमाणु पुछालो. एवं -संख्यात प्रदेशिक असंख्यातप्रदेशिक और अनन्तप्रदेशिक स्कन्धों છે અનત પ્રદેશેવાળા ક ધમાં દ્રવ્યપણાથી, પ્રદેશપણાથી, અને ઉભય-દ્રવ્યપણાથી , અને પ્રદેશપણુથી કે કેનાથી અ૯પ છે? કોણ કોના કરતાં વધારે છે, કોણ કોની બરાબર છે, અને કોનાથી વિશેષાધિક છે ? અહિયાં જે ઉભય પણામાં ૧૬ સેળ વિકલપ ન કહેતાં ૧૪ ચૌદ વિકલપા ઠહયા છે, તેનું કારણ એવું છે કે–સકંપ અને અકંપ પરમાણુંઓમાં દ્રવ્યાર્થતા અને પ્રદેશાર્થતા પદને બદલે દ્રવ્યાર્થતા પ્રદેશાર્થતા એવુ, એકજ પદ કહ્યું છે, પ્રશ્નના - ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને આઠ વિકલપ ને સ્પષ્ટ કરતાં કહે છે કે "गोयमा गीतम! "सव्वत्थोवा अण'तपएसिया खंधा, निरेया दवट्याए" સૌથી ઓછા દ્રવ્યપણાથી અનંત પ્રદેશવાળા સ્કધા છે કે જે નિષ્કપ છેઅર્થાત્ પરમાણુ યુદ્ગલ અને સંખ્યાત પ્રદેશવાળા અસંખ્યાતપ્રદેશવાળા

Loading...

Page Navigation
1 ... 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972