Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 970
________________ ९५२ , भगवतीसूत्रे 'मवगाहनायां मध्य भाग एव भवन्तीति मध्यप्रदेशा उच्यन्ते । 'एए णं भंते अह - जीवथिकायरस मज्झएसा कइनु आगासपरसेसु ओगाहंति' एते खलु भदन्त ! : अष्टौ जीवास्तिकायस्य मध्यप्रदेशाः कतिषु आकाशमदेशेषु अवगाहन्ते इति प्रश्नः । , सगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'जहन्नेणं एक्कंसि वा : जघन्येन एकस्मिन् आकाशमदेशे अवगाहन्ते, 'दोहिं वा' द्वयोर्वा आकाशप्रदेशयो वागाहन्ते, 'तीहि वा' त्रिषुवा आकाशम देशेषु अवगाहन्ते 'चउहिं वा' चतुर्षु वा शाकाशप्रदेशेषु अवगाहन्ते 'पंचहि वा छहिं वा' पंचसु वा षट्सु वा आकाशप्रदेशेसु अवगाहन्ते, अत्र सप्तम्यर्थे तृतीया प्राकृतत्वात्, जीवानां संकोचविकाशधर्मत्वात् । 'उबकोसेणं अहसु' उत्कृष्टतोऽष्टसु आकाशम देशेषु अवगाहन्ते एकैकस्मिन् 'जीवास्तिकाय के आठ मध्यप्रदेश कहे गये हैं । यहां जीवास्निकाय से 'प्रत्येक जीवास्तिकाय गृहीत हुआ है, इसलिये प्रत्येक जीवास्तिकाय के आठ २ मध्यप्रदेश कहे गये हैं ऐसा इस कथन का तात्पर्य जानना चाहिये। ये आठ मध्यप्रदेश समस्त अवगाहना के मध्यभाग में ही होते हैं इसलिये ये मध्यप्रदेश कहे जाते हैं । 'एए णं अंते ! अट्ठ जीवत्थिकायस्स मज्झपएस कहसुआगासपए सेसु ओगार्हति' हे भदन्त ! जीवास्तिकाय के ये आठ मध्यप्रदेश कितने आकाश प्रदेशों में समाते हैं ? उत्तर में प्रभुश्री कहते हैं'गोमा ! जहन्नेणं एक्कंसि वा दोहिं वा, तीहिं वा चउहिं वा पंचहि वा छहिं वा उक्कोसे अट्ठषु नो चेत्र णं सत्तसु' हे गौतम! जीवास्तिकाय के आठ मध्यप्रदेश जघन्य से एक आकाशप्रदेश पन्नत्ता' हे गौतम ! वास्तिठायना मा મધ્યપ્રદેશે! કહ્યા છે. અહીંયાં જીવાસ્તિકાયથી પ્રત્યેક જીવાસ્તિકાયેા ગ્રહણ કરાયા છે. તેથી પ્રત્યેક જીવાસ્તિ કાયના આઠ આઠ મધ્યપ્રદેશા કયા છે એવું આ કયનનુ તાપ સમ જવું જોઇએ. આ આઠે મધ્ય પ્રદેશે અવગાહના ના મધ્યભાગમાં જ ચાય છે. તેથી તે મધ્ય પ્રદેશે। કહેવાય છે. સઘળા "एए णं भवे ! अट्ठ जीवत्थिकायस्थ मज्झपएसा कइसु आगासपएसेसु ओगाहति' हे भगवन् वास्तिकायना या या मध्यप्रदेशी उटसा આકાશ પ્રદેશે'માં સમાય છે ? આ प्रश्नना उत्तरमां अनुश्री उडे हे - 'गोयमा ! जहन्ने एक सित्रा दोहिं वा ती िवा चउड़ि वा पचहि वा छहिंवा उक्कोसेणं असु नो चेवणं सत्तसु' हे गौतम | वास्तियना आहे मध्यप्रदेश। धन्यधी એક આકાશ પ્રદેશમાં પણુ સમાઇ શકે છે, એ આકાશ દેશામાં પૃથુ

Loading...

Page Navigation
1 ... 968 969 970 971 972