Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 972
________________ 954 भगवतीसूत्रे वाक्यस्यानावाधादिति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरति // 15 // इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापकमविशुद्धगद्यपद्यानैकग्रन्य निर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूपित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य -जैनधर्मदिवाकर पूज्य श्री घासीलालबतिविरचिताय श्री "भगवतीमत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् पञ्चविंशतिशतकस्य चतुर्यो देशकः समाप्तः // 25-4 // फहकर वे गौतम भगवान् को वन्दना नमस्कार कर संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवतीसूत्र" को प्रमेयचन्द्रिका व्याख्याके पचीसवें शतकका चतुर्थ उद्देशक समाप्त // 25-4 // સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજ માન થયા. સૂ૦ ૧ણા જૈનાચાર્ય જૈનધર્મદિવાકરપૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના પચીસમા શતકને ચોથો ઉદ્દેશક સમાસ રપ-જા

Loading...

Page Navigation
1 ... 970 971 972