Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
टीका २०२५ उ. ४ सू० १४ परमाण्वादीनां सैजत्वादिकम्
९२१
AC
छाया --- परमाणुपुद्गलः खल्ल भदन्त । किं देशैजः सर्वे जो निरेजः ? गौतम !-नो देशैजः स्यात् सर्वे जः स्यात् निरेजः । द्विमदेशिकः खलु भदन्त ! स्कन्धः पृच्छा गौतम 1 स्यात् देशैजः स्यात् सर्वैनः, स्यात् निरेजः । एवं यावदनन्तमदेशिकः । परमाणुपुद्गलाः खलु भदन्त ! कि देशैजाः सर्वेजा निरेजाः ? गौतम ! नो देहौजाः सर्वे अपि निरेजा अपि । द्विपदेशिकाः खलु भदन्त ! स्कन्धाः पृच्छा गौतम! देना अपि सजा अपि निरेजा अपि एवं यावदनन्तमदेशिका: । परमाणुतुहलः खलु भदन्त ! सबै'जः कालतः क्रियच्चिर' भवति ? गौतम ! जघन्येन एक समयम् उत्कर्षेण वळिकायाः असंख्येयभागम् । निरेजः कालतः कियच्चिर भवति ? गौतम ! जघन्येन एकं समयम् उत्कर्षेण असंख्येयं कालम्, द्विपदेशिकः खलु मदन्त ! स्कन्धो देशैः कालतः कियच्चिर' भवति ? गौतम ! जघन्येन एकं समयम् उत्कर्षेण आवलिकाया असंख्येयभागम् । सर्वेजः कालतः कियच्चिर भवति ? गौतम ! जघन्येन एकं समयम् उत्कर्षेण आवलिकाया असंख्येयभागम्, निरेजः कालतः कियच्चिरं भवति ? गौतम ! जघन्येन एकं समयम् उत्कर्षेण असंख्येयं कालम् । एवं यावदनन्तमदेशिकः । परमाणुपुद्गलाः खलु भदन्त ! सर्वेजाः कालतः कियच्चिरं भवन्ति ? गौतम ! सर्वाद्धाम् । निरेजाः कालतः किच्च भवन्ति ? सर्वाद्धाम् । द्विमदेशिकाः खल भदन्त । स्कन्धाः देशैजाः कालतः कियच्चिरं भवन्ति ? सर्वाद्धाम् । सर्वे जा: कालतः कियच्चिर' भवन्ति ? सर्वाद्धाम् । निरेजाः कालतः कियच्चिरं भवन्ति ? सर्वाद्धाम् । एवं यावदनन्तप्रदेशिकाः । परमाणुपुद्गलस्य खलु भदन्त ! सर्वे जस्य कियत्कालमन्तर भवति ? , गौतम ! स्वस्थानान्तर प्रतीत्य जघन्येनैकं समयम् उत्कर्षेण असंख्येयं कालम् । . परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कर्षेण एवमेव निरेजस्य कियदन्तरं भवति ? स्वस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कर्षेण आवलिकाया असंख्येयभागम् । परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कर्षेण असंख्येयं कालम् । द्विप्रदेशिकस्य खलु भदन्त । स्कन्धस्य 'देशैजस्प कियत्कालमन्तरं भवति ? स्वस्थानान्तरं प्रतीत्य जघन्येनैकं समयम् उत्कर्षेण असंख्येयं कालम् | परस्थानान्तरं प्रतीत्य जघन्येनैकं समयम् उत्कर्षे णानन्तं कालम् । सर्वे जस्य कियन्तं कालम् ? एवमेव यथा देशैजस्य । निरेजस्य कियन्तं कालम् ? स्वस्थानान्तरं प्रतीत्य जघन्ये नैकं समयम्, उत्कर्षेण आवलि - काया असंख्येयभागम् । परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कर्षेण अनन्तं कालम्, एवं यावदनन्तमदेशिकस्य । परमाणुपुद्गलानां खलु भदन्त ! सर्वै - जानाम् कियन्तं कालमन्तरं भवति ? नास्ति अनन्तरम् । निरेजानां कियन्तं - कालम् ? नास्ति अन्तरम् । द्विपदेशिकानां खलु मदन्त्र ? स्कन्धानाम्, देशैजानां
भ० ११६

Page Navigation
1 ... 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972