Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 941
________________ प्रमेयचन्द्रिका टीका श०२५ उ.४ सू०१४ परमाण्वादीनां सैजत्वादिकम् ९२३ परमाणुपुद्गलाः सर्वजा द्रमार्थाप्रदेशार्थतया असंख्येयगुणाः११, संख्येयप्रदेशिकाः स्कन्धा देशैनाः द्रव्यार्थवया असंख्येयगुणा:१२, ते एव प्रदेशार्थतया संख्येयगुणा:१३, असंख्येयप्रदेशिकाः स्कन्धा देशैना द्रव्यार्थतया असख्येयगुणाः१४ । ते एव प्रदेशार्थतया असंख्येयगुणाः१५, परमाणुपुद्गला निरेजा द्रव्यार्थापदेशार्थतया असंख्येयगुणा:१६ । संख्येयमदेशिका स्कन्धा निरेना द्रव्यार्थतया संख्येयगुणाः१७, ते एव प्रदेशार्थतया संख्येयगुणाः१८, असख्येयप्रदेशिका निरेजा द्रव्यार्थतया असंख्येयगुणा:१९, ते एव प्रदेशार्थतया असंख्येयगुणाः२० ॥१० १४॥ । • टीका-'परमाणुपोगले णं भवे ! किं देसेए सव्वेए निरेए' परमाणुपुद्गल: 'खल भदन्त ! कि देशैनः देशेन-एकावयवेन एजते-कम्पते इति देशैजा, अंशतः कम्पनवान् इत्यर्थः, अथवा सर्वेजः-सर्वात्मना चलनशीलः, अथवा निरेजः-सर्वथाऽपि कम्पनरहितः परमाणुपुद्गलः ? इतिपश्नः । भगवानाह-'गोयमा' हे गौतम ! 'णो देसेए' नो देशैजः परमाणुः परमाणोरयथाभावेन देशतश्चलनस्यासंभवादिति. 'सिय सव्वेए सिय निरेए' स्यात्-कदाचित सर्वैजः सर्वात्मना कदाचित् चलन. _' "परमाणुपोग्गले णं भंते ! f देसेए सव्वेए निरेए ?" इत्यादि टीकार्थ-इस सूत्र द्वारा श्रीगौतमस्वामी ने प्रभुश्री से ऐसा पूछा है-"परमाणु पोग्गलेणं भते ! किं देसेए सव्वेए निरेए" हे भदन्त ! परमाणु पुद्गल क्या एकदेश से कम्पन वाला होता है ? अथवा सर्वदेश से कम्पन वाला होता है ? अथवा कम्पन वाला नहीं होता है-अकम्प होता है? तात्पर्य इस शंका का ऐसा है कि परमाणु क्या अंशतः सकम्प होता है, अथवा सर्वाश से सकम्प होता है ? अथवा बिलकुल सकम्प 'नहीं होता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! णो देसेए सिय 'सव्वेए, सिय निरेए' हे गौतम ! परमाणु पुद्गल एक अंश से सकम्प "परमाणुपोगले ण भंते। किं देसेए सव्वेए निरेए' त्याल ટીકાર્ય–આ સૂત્રપાઠ દ્વારા શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું છે :-'परमाणपोगले ण भ! कि देसेए सव्वेए निरेए' सन् ५२मा युद्धको એકદેશથી કંપનવાળા હોય છે? અથવા સર્વદેશથી કંપનવાળા હોય છે? અથવા કંપનવાળા હોતા નથી અર્થાત્ અકંપ હોય છે? આશંકાનુ તાત્પર્ય એ છે કે–પરમાણુઓ અંશતઃ સકપ હોય છે ? અથવા સર્વાશથી સકંપ હોય છે ? અથવા બિલકુલ સકંપ નથી હતા? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે, 'गोयमा ! णो देसेए; सिय सव्वेए, सिय निरेए' गौतम ! ५२भार पुगत मे - અંશથી સકપ હોતા નથી તે કઈવાર સર્વાશથી સકંપ હોય છે અને કોઈ

Loading...

Page Navigation
1 ... 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972