Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
NE
प्रमैयचन्द्रिका टीका श०२५ उ.४ सू०१४ परमाण्वादीनां सैजत्वादिकम् ९४१ सवै जानन्तप्रदेशिकस्कन्धापेक्षया द्रव्यार्थरूपेण निरेजानन्तमदेशिकस्कन्धो अनन्तगुणा अधिका भवन्तीति भावः२। 'अणंतपएसिया खंधा देसेया दवट्ठयाए अणंतगुणा' अनन्तप्रदेशिकाः स्कन्धाः देशैजा द्रव्यार्थतया अनन्तगुणाः, निरेजानन्तप्रदेशिकस्सन्यापेक्षया देशैजानन्तप्रदेशिकस्कन्धा अनन्तगुणाः अधिका भवन्तीत्यर्थः३ । 'असंखेज्जपएसिया खंधा सव्वेया दबट्टयाए असंखेज्जगुणा' असंख्येयादेशिकाः स्कन्धाः सर्वैजा द्रव्यार्थतया अनन्तमदेशिफस्कन्धापेक्षया असंख्येयगुणा अधिका भवन्तीति४ । 'संखेज्जपएसिया खंबा सव्वेया दवढगए असंखेज्जगुणा' संख्येयप्रदेशिकाः स्कन्धाः सर्वेजा द्रव्यार्थतया असंख्येयगुणाः, स.जाऽसंख्येयप्रदेशिकस्कन्धापेक्षया सर्वे जसंख्यातपदेशिकस्कन्धा गपेक्षया असंख्यातगुणा अधिका भवन्तीति५। 'परमाणुपोग्गला सव्वेया दमट्टयाए असंखेज्जगुणा' परमाणुपुद्गलाः सर्वै जा द्रव्यार्थतया-द्रव्यार्थरूपेण, सर्वै जसंख्यात'अणंतपएसिया खंधा निरेया दबट्टयाए अणतगुणा' और इनकी अपेक्षा द्रव्यरूप से वे अनन्त प्रदेशिक स्कन्ध अनन्तगुणे अधिक हैं जो निष्कंप होते हैं । 'अणंतपएसिया खंधा देसेया दवट्टयाए अणंतगुणो' इनकी अपेक्षा द्रव्यरूप से वे अनन्त प्रदेशिक स्कन्ध अनन्तगुणे अधिक है जो देशतः सकंप होते हैं। 'असंखेज्जपएसिया खंधा सम्वेया दव्वयाए असंखेज्जगुणा' अनन्तप्रदेशिक स्कन्ध की अपेक्षा द्रव्यरूप से सर्व देशतः सकंप असंख्यातप्रदेशिक स्कन्ध असंख्यातगुणे अधिक हैं। 'संखेज्जपपसिया खंधा सम्वेघा वट्टयाए असंखेज्जगुणा' सर्वदेशतः सकंप असंख्यात प्रदेशिक स्कन्धों की अपेक्षा सर्व. देशतः सकंप संख्यातमदेशिक स्कन्ध द्रव्यरूप से असंख्यातगुणे अधिक हैं। 'परमाणुपोग्गला सव्वेया दवट्टयाए असंखेज्जगुणा' सर्व देशतः २६५ मनतng qधारे छ 2 नि०५ डाय छे. 'अण तपएसिया स्नधा देसेया दव्वद्वयाए अणतगुणा' तेना ४२ता द्र०याथी मनतशि: २४५ सन तशा पधारे छ २ शत: स५ डाय छे 'असंखेज्जपएसिया ख धा सव्वेया व्वद्रयाए असखेज्जगुणा'मनात प्रशाणा २४ ४२ता द्रव्यपाथी સર્વદેશતઃ સકંપ અસંખ્યાત પ્રદેશવાળા સ્કધો અસ ખ્યાતગણું વધારે છે "सखेज्जपएसिया खधा सव्वेया दवट्टयाए अस खेज्जगुणा' सशत: स४५ અસ ખ્યાત પ્રદેશવાળા સ્કંધે કરતાં સર્વદેશત સકંપ સ ખ્યાતપ્રદેશેવાળા २४थे। द्रव्यपाथी असभ्यातगए। पधारे छे ‘परमाणु पोग्गला सम्वेया दव्व. द्वयाए अखखेज्जगुणा' सशत: स४५ ५२मा गयो द्रव्यपाथी सब शत;
५ सच्याशी २४ । ४२त। मध्यात वधारे छ, “स खेज्जपएसिया

Page Navigation
1 ... 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972