Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 967
________________ प्रमैयचन्द्रिका टीका श०२५ उ.४ सू०१५ प्रदेशत अस्थिकार्यानरूपणम् ९४९” निरेजपक्षे परमाणुषु द्रव्यार्थप्रदेशार्थपदयो द्रव्यार्थाप्रदेशार्थता इत्येव रूपेण एकीकरणादिति ॥ १४॥ अथानन्यानपि अस्तिकायान् प्रदेशत एव विचारयन्नाह-'कइ णं भंते !' इत्यादि, ___ मूलम्-कइ भंते ! धम्मस्थिकायस्त मज्झपएसा पन्नत्ता गोयमा! अट्ट धम्मस्थिकायस्स मज्झपएसा पन्नत्ता। कइ णं भंते! अधम्मत्थिकायस्स मज्झपएसा पन्नत्ता एवं चेव । कइ णं भंते! आगासस्थिकायस्स मज्झपएसा पन्नत्ता एवं चेव । कइणं भंते ! जीवस्थिकायस्त मज्झपएसा पन्नत्ता, गोयमा ! अट्ट जीवत्थिकाय स्स मज्झपएसा पन्नत्ता । एए णं भंते ! अट्ठ जीवीत्थकायमज्झपएसा कइसु आगासपएसेसु ओगाहंति गोयमा ! जहन्नेणं एकंसिवा दोहिं वा तीहिं वा चरहिं वा पंचहिं वा छहिं वा उक्कोसेणं अट्रसु नो चेवणं सत्तसु । सेवं भंते ! सेवं भंते ! ति॥सू०१५॥ ॥पणवीसइमे सए चउत्थो उद्दसो समत्तो ॥ - छाया-कति खलु भदन्त ! धर्मास्तिकायस्य मध्यप्रदेशाः प्रज्ञप्ताः ? गौतम ! अष्ट धर्मास्तिकायस्य मध्यप्रदेशाः प्रज्ञप्ताः । कति खलु भदन्त ! अधर्मास्तिकास्य मध्यप्रदेशाः प्राप्ताः ? एवमेव । कति खलु भदन्त ! आकाशास्तिकायस्य मध्यप्रदेशाः प्रज्ञप्ताः, एवमेव । कति खलु भदन्त ! जीवास्तिकायस्य मध्यप्रदेशाः प्रज्ञप्ताः ? गौतम ! अष्टौ जीवास्तिकायस्य मध्यप्रदेशाः प्रज्ञप्ताः । एते खलु भदन्त । अष्टौ जीवास्तिकायस्य मध्यप्रदेशाः कतिषु आकाशप्रदेशेषु अवगाहन्ते ? गौतम ! जघन्येन एकस्मिन् वा द्वयोर्वा, त्रिषु वा, चतुषु वा, पञ्चसु वा, पसु वा उत्कप्टेन अष्टसु नैर खलु सप्तसु । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥२०:१५॥ ॥पञ्चविंशतितमे शतके चतुर्थोद्देशकः समाप्तः॥ . सम्मिलित रूप से विचार करने पर २० पद होते हैं । क्योंकि यहां पर सर्वैज और निरेज पक्ष में परमाणुओं में द्रव्यार्थ प्रदेशार्थ को द्रव्यार्थ अप्रदेशार्थ इसरूप से एक कर दिया गया है ॥स्व० १४॥ પણુથી વિચાર કરતાં ૨૦ પદે થાય છે કેમકે આ પક્ષમાં સજ-સક, અને નિરેજ-નિષ્કપ પક્ષમાં પરમાણુઓમાં દ્રવ્યાર્થપ્રદેશાર્થને દ્રવ્યાર્થપ્રદેશાર્થ આ રીતે એક પદ કરવામાં આવેલ છે. સૂ૦ ૧૪

Loading...

Page Navigation
1 ... 965 966 967 968 969 970 971 972