Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीचे कियन्तं कालम् ? नास्ति अन्तरम् । सर्वे जानां कियन्त कालम् १ नास्ति अन्तएम् । निरेजानां कियन्त कालम् ? नास्ति अन्तरम् । एवं यावदनन्तप्रदेशिका नाम् । एतेषां खल भदन्त ! परमाणुपुद्गलानां सर्वै जानां निरेजानां च कतरे कतरे. भ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः परमाणुपुद्गलाः सर्वेजा। निरेजा असंख्येयगुणाः । एतेषां खलु भदन्त ! द्विपदेशिकानां स्कन्धानां देशैजानां सर्वजानां निरेजानां च कतरे कतरेभ्यो यावद्विशेषाधिका वा? गौतम ! सर्वस्तीका बिमदेशिकाः स्कन्धाः सर्वेजा, देशेजा असंख्येयगुणाः, निरेजा असंख्येयगुणाः । एवं यावदसंख्येयपदेशिकानां स्कन्धानाम् । एतेषां खलु भदन्त अनन्तपदेशिकानां स्कन्धानां देशैजानां सर्वैजानां निरेजानां च कतरे कतरेभ्यो यावद्विशेषाधिका..? गौतम ! सर्वस्तोकाः अनन्तमदेशिकाः स्कन्धाः सर्वेजा, निरेजा अनन्तगुणाः, देशैजा अनन्तगुणाः । एतेषां खलु भदन्त ! परमाणुपुद्गलानां संख्येयप्रदेशिकानाम् असंख्येयपदेशिकानाम् अनन्तपदेशिकानां च स्कन्धानां देशैजानां सर्वै जानां निरेजानां द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया कतरे कतरेभ्यो यावद्विशेषाधिका वा, गौतम ! सर्वरतोका अनन्तमदेशिकाः स्कन्धाः सर्वैजा द्रव्यार्थतया१, अनन्तप्रदेशिकाः स्कन्धा निरेजा द्रव्यार्थतया अनन्तगुणाः२। अनन्तप्रदेशिका, स्कन्धा देशैना द्रव्यार्थतया मनन्तगुणाः ३ । असंख्येयप्रदेशिकाः स्कन्धाः सर्वैजा द्रव्यार्थतया असंख्येयगुणाः४ । संख्येयप्रदेशिका: स्कन्धाः सवैजा द्रव्यार्थतया असंख्येयगुणाः५ । परमाणुपुद्गलाः सर्वेजा द्रव्यार्थतया असंख्येयगुणाः६। संख्येयपदेशिकाः स्कन्धा देशैजा द्रव्यार्थतया असंख्येयगुणा ७। असंख्येयप्रदेशिकाः 'स्कन्धा देशैजा द्रव्यार्थतया असंख्येयगुणा।८ । परमाणुपुद्गला निरेजा द्रव्यार्थतया असंख्येयगुणाः९ । संख्येयप्रदेशिका: स्कन्धा निरेना द्रव्यार्थतया संख्येयगुणाः१०॥ असंख्येयप्रदेशिकाः स्कन्धा निरेजा द्रव्यार्थतया असंख्येयगुणाः११ । प्रदेशार्थ. तया सर्वस्तोका अनन्तमदेशिकाः, एवं प्रदेशातया अपि । नवरं परमाणुपुद्गला अपदेशार्थतया भणितव्याः, संख्येयपदेशिकाः स्कन्धा निरेजाः प्रदेशार्थतया असंख्येयगुणाः, शेषं तदेव । द्रव्यार्थ प्रदेशार्थतया सर्व स्तोका अनन्तपदेशिका: स्कन्धाः सर्वेजाः द्रव्यार्थतया१, तदेव प्रदेशार्थतया अनन्तगुणाः२, .अनन्त. प्रदेशिकाः स्कन्धा निरेजा द्रव्यार्थतया अनन्तगुणाः३, ते एव प्रदेशार्थतया अनन्तगुणाः४, अनन्तमदेशिकाः स्कन्धा देशैजा द्रव्यार्थतया अनन्तगुणाः५, ते एव प्रदेशार्थतया अनन्तगुणा:६, असंख्येयप्रदेशिकाः स्कन्धाः सर्वैजा द्रव्यातया अनन्तगुणाः७। ते एव प्रदेशार्थतया असंख्येयगुणाः८, संख्येयप्रदेशिकाः स्कन्धाः सर्वना द्रव्यार्थत्या असंख्येयगुणाः९, ते एव प्रदेशार्थतया असंख्येयगुणा१०,

Page Navigation
1 ... 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972