Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
प्रमयन्द्रिका टीका श०२५ उ.४ सु.१३ सैननिरेजपुद्गलानामल्पबहुत्वम् ९०७ संखेज्जपएसिया खंधा निरेया दवट्याए संखेज्जगुणा७, असं-. खेज्जपएसिया खंधा निरेया दबट्टयाए असंग्वेज्जगुणा८। पएसट्टयाए एवं चेव । णवरं परमाणुपोग्गला अपएसट्टयाए भाणियहा। संखेज्जपएसिया खंधा निरेया पएसट्टयाए असंखेज्जगुणा सेंसं तं घेव। दवटेपएसट्रयाए संवत्थोवा अणंतपएसिया खंधा निरेया दवट्याए १, तं चैव, पएसहयाए अणंतगुणार, अणंतपएसिया खंधा सेया दवट्टयाए अणंतगुणा३, ते चेव पएसट्टयाए अणंतगुणा४, परमाणुपोग्गला सेया बटु अपएसट्टयाए अणंतगुणा५, संखेज्जपएसिया खंधा सेया दवयाए असंखेज्जगुणा६, ते चेत्र पएसट्टयाए असंखेज्जगुणा७, असं-- खेजपएसिया खंधा सेया दबट्टयाए असंखेजगुणा८, ते चैव पएसट्रयाए असंखेनगुणा९ परमाणुपोग्गला निरेया दवटअपएसट्टयाए असंखेजगुणा१०, संखेजपएसिया खंधा निरेया देवयाए असंखेज्जगुणा११, ते चेव पएसट्टयाए असंखिज्जगुणा१२, असंखेज्जपएसिया खंधा निरेया दवट्टयाए असंखेजगुणा१३, ते चेव पएसट्टयाए संखेज्जगुणा१४ ॥सू० १३॥ __छाया-एतेषां खलु भदन्त ! परमाणुपुद्गलानां सैजानां निरेजानां चं कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः परमाणुपुद्गलाः सैजाः, निरेजा असंख्येयगुणाः, एवं यावदसंख्येयप्रदेशिकानां स्कन्धानाम् । एतेषां खल मदन्त ! अनन्तप्रदेशिकानां स्कन्धानां सैजानां निरेजानां च कतरे कतरेम्पो यावद विशेषाधिका वा ? गौतम । सर्वस्तोका अनन्तप्रदेशिकाः स्कन्धा निरेजाः, सैजा अनन्तगुणाः । एतेषां खलु भदन्त ! परमाणुपुद्गलानां संख्येयमदेशिकानाम् असं. ख्येयप्रदेशिकानामन्तप्रदेशिकानां च स्कन्धानां सैजानां निरेजानां च द्रव्यार्थतया प्रदेशातया-द्रव्यार्थपदेशार्थतया कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोका अनन्तमदेशिकाः स्कन्धा निरेजा द्रव्यार्थतया१, अनन्तप्रदेशिका स्कन्धाः सैजा द्रव्यार्थतया अनन्तगुणाः२, परमाणुपुद्गलाः सजाः द्रव्यार्थतया अनन्तएणा३, संख्येयप्रदेशिकाः स्कन्धाः सैजाः द्रव्याथतया असंख्येयगुणाः४,

Page Navigation
1 ... 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972