Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 926
________________ - ९०८ भगवतीचे असंख्येयप्रदेशिकाः स्कन्धाः सैंजाः द्रव्यार्थतया असंख्येयगुणा:५, परमाणुपुद्गला निरेजा द्रव्यार्थतया असंख्येयगुणा:६, संख्येयपदेशिकाः स्कन्धा निरेजा द्रव्यार्थतया संख्येयगुणाः७, असंख्येयप्रदेशिकाः स्कन्धा निरेजा द्रव्यार्थतया असंख्येयगुणाः८ । प्रदेशार्थतया एवमेव, नवरं परमाणुपुद्गला अप्रदेशार्थतया भणितव्याः। संख्येयप्रदेशिकाः स्कन्धा निरेजा प्रदेशार्थतया असंख्येयगुणाः, शेषं तदेव । द्रव्यार्थप्रदेशार्थतया सर्वस्तोका अनन्तमदेशिकाः स्कन्धा निरेजा द्रव्यार्थतया१, तदेव प्रदेशार्थतया अनन्तगुणार, अनन्तमदेशिकाः स्कन्धाः सैजा द्रव्यार्थतया अनन्तगुणाः३, ते एव प्रदेशार्थतया अनन्तगुणा:४, परमाणुपुद्गलाः सेना द्रव्यार्थीप्रदेशार्थतया अनन्तगुणाः५, संख्येयमदेशिकाः स्कन्धाः सैजा द्रव्यार्थतया असंप्येयगुणा:६, ते एव प्रदेशार्थतया असंख्येयगुणाः७, असंख्येयप्रदेशिकाः स्कन्धाः सैजा द्रव्यार्थतया असंख्येयगुणा:८, ते एव प्रदेशार्थतया असंख्येयगुणा:९, परमाणुपुद्गला निरेजा द्रव्यार्थीपदेशार्थतया असंख्येयगुणाः१०, संख्येयप्रदेशिका: स्कन्धा निरेजा द्रव्यार्यतया असंख्येयगुणा:११, ते एव प्रदेशार्थतया असंख्येयगुणाः१२, असंख्येयप्रदेशिका: स्कन्धा निरेजा द्रव्यार्थतया असंख्येयगुणाः१३, ते एव प्रदेशार्थतया संख्येयगुणाः १४ ॥मू० १३॥ ___टीका-'एएसि णं भंते ! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे कयरेहितो जाव विसेसाहिया वा' एतेषां खलु भदन्त ! परमाणुपुद्गलानां सजाना निरेजानां च कतरे कतरेभ्यो यावद्विशेषाधिका वा एतेषु सैननिरेजपरमाणुषु कस्यापेक्षया कस्याल्पत्व बहुत्वं तुल्यत्वं विशेषाधिकत्वं वेति प्रश्नः । भगवानाह'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'सम्वत्थोवा परमाणुपोग्गला सेया' ___ "एएसिणं भंते । परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे कयरेहितो ॥ इत्यादि । टीकार्थ-इस सूत्र द्वारा श्रीगौतमस्वामी ने प्रभुश्री से ऐसा पूछा है-हे भदन्त ! इन सकम्प और अकम्प परमाणु पुद्गलों के बीच में कौन किनकी अपेक्षा अल्प हैं ? कौन पहत हैं ? कौन बराबर हैं? और कौन विशेषाधिक हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा 'एएसि णं भंते ! परमाणुपोग्गला सेयाणं निरेयाण य कयरे कयरेहितो' ७० * ટીકાર્થ-આ સૂત્રપાઠ દ્વારા શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછ્યું છે કે- ભગવન આ સકંપ અને અકંપ પરમાણુ યુદંગલેમાં કયા પુદ્ગલી કયા પુત કરતાં અલેપ છે ? કયા પુદ્ગલે કયા પલે કરતાં વધારે છે ? કયો યદ્રલે કયા પુદ્ગલની બરાબર છે ? અને કયા પલે કયા પુલેથી વિશેષાધિક छ ? मा प्रश्न उत्तरमा प्रभु श्री गीतमस्वामी २४ छ :-"गोयमा ।

Loading...

Page Navigation
1 ... 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972