Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 914
________________ .. भगवतीसूत्रे भवन्ति, निरेजा अपि भवन्तीति, 'परमाणुपोग्गले णं भंते ! सेए कालभो केव. च्चिर होई' परमाणुपुद्गलः खलु भदन्त ! सैनः कालतः कियच्चिरं भवति हे भदन ! कियत्कालपर्यन्तं परमाणुः सकम्पो भवतीत्यर्थः। भगवानाह-'गोयमा इत्यादि । 'गोयमा' हे गौतम ! 'जहन्नेणं एक समयं उकोसेणं आवलियाए असं. खेज्जइभाग' जघन्येन एकं समयम् उत्कर्षेण भावलिकाया असंख्येयभागम् जघन्यतः समयकमात्रम् उत्कृष्टत आलिकाया असंख्येयभागं यावत परमाणु सकम्पो भवतीत्यर्थः ‘परमाणुपोग्गले णं भंते ! निरेए कानयो केचिरं होई परमाणुपुद्गलः खलु भदन्त । निरेजः कालः कियच्चिरं भवति ? कियकालपर्यन्त परमाणुनिरेजो भवतीति प्रश्नः। भगवानाह-'गोयमा' इत्यादि। 'गोयमा' हे गौतम ! 'जहन्नेणं एक समयं उकोसेणं असंखेज्नं कालं' जघन्येन एक समयम् उत्कृष्टतोऽसंख्येयं कालं यावत् परमाणुनिरेजो भवतीति । एवं जाव अणंतपए माणुपोग्गले णं भंते ! सेए कालओ केवचिरं होई' हे भदन्त ! परमाणु पुद्गल कितने काल तक सकरूप होता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोरमा' हे गौतम! 'जहन्नेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं' परमाणुपुद्गल जघन्य से एक समय तक और उत्कृष्ट से एक आवलिका के असंख्यातवें भाग तक सकम्प होता है। ___'परमाणुपोग्गले णं भंते ! निरेए कालओ केवच्चिरं होई' हे भदन्त ! परमाणुपुद्गल काल की अपेक्षा कितने काल तक अकम्प रहता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा' हे गौतम! 'जहन्नेणं एक समयं उक्कोसेणं असंखेज्जं काल' परमाणुपुद्गल जघन्य से एक समय तक और उत्कृष्ट से असंख्यात काल तक निरेज-अकम्प रहता है। सेए कालओ केवच्चिर होइ' मावन् ५२मा पुगवा । सुधा સકમ્પ હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે'गोयमा !' के गौतम ! 'जहन्नेणं एक्कं समय, उकोसेणं भावलियाए असंखेज्जइમા' પરમાણુ પુદ્ગલે જઘન્યથી એક સમય સુધી અને ઉત્કૃષ્ટથી , એક मालिन सभ्यातमा म सुधी ७५ डाय छे. 'परमाणुपोग्गले णे भंते ! निरेए कालओ केपच्चिर होइ' भगवन् ५२मा पुदगल ना ५ &ાથી કેટલા કાળ સુધી અકમ્પ હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतमस्वामीने ४ छ है-'गोयमा !' गौतम । 'जहन्नेण एक्कं समय उक्कोसेणं असखेज काल' ५२भागले धन्यथी से समय सुधी भने यी मसण्यात सुधी निश-२५-यसनाहि धर्म विनाना डाय छे एवं जाव अणंतपएसिए' मा प्र0 यावत में प्रदेशवाजा २४ी मनत. પ્રદેશવ ળા સુધીના સ્કંધે જઘન્યથી એક સમય સુધી અને ઉત્કૃષ્ટથી આવું

Loading...

Page Navigation
1 ... 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972