Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 916
________________ भगवतीने a 'एवं जाव अपरसिया' एवं यावदनम् प्रदेशिकाः परमाणुपुद्गलवदेव सर्वकाळ यावत् द्विपदेशिकत आरभ्य अनन्तप्रदेशिक स्कन्धाः सर्वकालं निरेजा भवन्तीत्यर्थः । 'परमाणु पोग्गलस्स णं भंते! सेयस्स केवइयं काले अंतरं होई' परमाणुपुङ्गलस्य ख भदम्ब ! सैंजस्य - चलनधर्मवतः कियन्तं कालमन्तर' भवति पूर्वी कम्पापरित्यज्य पुनः कियता कालेन कंम्पनवान् भवतीति प्रश्नः 'भगवानाह - 'गोमा' इत्यादि । 'गोयमा' हे गौतम! 'सट्टावरं पडुच्च जहन्नेणं एकं समयं उक्को सेणं असंखेज्जं कालं' स्वस्थानान्तरं प्रतीत्य जघन्येन एकं समयमन्तरं भवति उत्कृष्टतस्तु असंख्येयं कालमन्तरं भवति स्वस्थानं परमाणोः 'परमाणुभावे एवावस्थानम् तत्र परमाणुभावे वर्तमानस्य यदन्तरं चलनस्य व्यवधानं '' एवं जाव अनंतपएसिया' इसी प्रकार से द्विप्रदेशिक स्कन्ध से लेकर अनन्तप्रदेशिक स्कन्ध भी समस्त काल तक अकम्प रहते हैं । 'परमाणुपोग्गलस्स णं भंते ! सेघस्स केवइयं कालं अंतरं होई' 'चलन धर्मयुक्त परमाणुपुल का कितने काल तक अन्तर होता है ? अर्थात् पूर्व कम्पावस्था का परित्याग कर पुनः वह कितने काल के बाद उस 'अपनी सकम्प अवस्था युक्त हो जाता है ? इसके उत्तर में प्रभुश्री 'कहते हैं - 'गोमा' हे गौतम! 'सहाणंतरं पडुच्च जहन्नेणं एकं समयं 'उकोसे असंखेज्जं काल' स्वस्थान के अन्तर की अपेक्षा करके जघन्य से एक समय का अन्तर होता है और उत्कृष्ट से असंख्यात समय का अन्तर होता है । परमाणु का परमाणु भाव में ही जो अवस्थान है वह स्वस्थान है इस स्वस्थान की अपेक्षा अन्तर - विरह काल ऐसा होता है जाव अनंतपएसिया' मे४ मा 'अहेशवाजा सुधथी वर्धने अनन्त प्रदेशવાળા સુધીના સઘળા સ્કંધા પણ મષા જ કાળમાં અકમ્પ રહે છે. 1 1 " 'परमाणु पोग्गलस्ट णं भंते ! सेयम्स फेत्रइयं कालं अंतर होई' व्यसन धर्म · વાળા પરમાણુ પુદ્ગલેનું કેટલા કાળ સુધી અંતર હોય છે ? અર્થાત્ પહે લાની કમ્પાવસ્થાના ત્યાગ કરીને ફરીથી તે કેટલા કાળ પછી પેાતાની તે સક્રમ્પ અવસ્થાવાળા થઈ જાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમस्वाभीने उडे छे !-'गोयमा !' हे गौतम! 'सट्टानंतर' पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं' स्वस्थाननी अपेक्षाथी धन्यथी ४ समयनु અંતર હાય છે, અને ઉત્કૃષ્ટથી અસખ્યાત સમયનુ અંતર હાય છે. પર માણુઓનુ' પરમાણુ ભાવમાં જ જે અવસ્થાન-રહેવાનું છે તે સ્વસ્થાન છે.તે સ્વસ્થાનની અપેક્ષાથી મંતર વિરહકાળ એવા હોય છે કે-એક પરમાણુ એક

Loading...

Page Navigation
1 ... 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972