Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
छाया—परमाणुपुद्गलः खलु भदन्त ! कि सैजो निरेजः, गौतम ! स्यात् सैजः स्यात् निरेजः, एवं यावत् अनन्तप्रदेशिकः । परमाणुपुहलाः खलु भदन्त ! किं सैजा निरेजाः गौतन | सैजा अपि निरेजा अपि एवं यात्रादनन्तमदेशिकाः । परमाणुपुद्गलः खलु भदन्त ! सैजः कालतः कियच्चिरं भवति ? गौतम ! जघन्येन एकं समयम् उत्कर्षेण आवलिकाया असंख्येयभागम् । परमाणुपुद्गलः खलु भदन्त ! निरेजः कालतः कियच्चिरं भवति ? गौतम ! जघन्येन एक समयम् उत्कर्षेण संख्येवम् कालम्, एवं यावदनन्तमदेशिकः । परमाणुपुद्गलाः खलु भदन्त ! 'सेनाः कालतः कियच्चिरं भवन्ति ? गौतम ! सर्वाद्धाम् । परमाणुपुद्गलाः खलु भदन्त ! निरेजाः कालतः कियच्चिरं भवन्ति गौतम । सर्वाद्धाम् एवं यावदनन्तप्रदेशिकाः । परमाणुपुद्गलस्य खलु भइन् । सैनस्य कियन्तं कालमन्तरं भवति ? गौतम | स्वस्थानान्तरं प्रतीत्य जघन्येनैकं समयम् उत्कर्षेण असंख्येयं कालम् परस्थानान्तरं प्रतीत्य जघन्येन एकं समयमुत्कृष्टतः असंख्येयं कालम् । निरेजस्य freeकालमन्तरं भवति ? गौतम ! स्वस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कर्षेण आवलिकाया असंख्येयमागम् परस्थानान्तरं प्रतीत्य जघन्येन एकं संमयम् 'उत्कर्षेण असंख्येयं कालम् । द्विपदेशिकस्य खलु भदन्त ! स्कन्धस्य सैंजस्य पृच्छा गौतम ! स्वस्थानान्तरं प्रतीत्य जघन्येन एकं समयमुत्कर्षेणाऽसंख्येयं काळम् परस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् उत्कर्षेण अनन्तं काळम् । निरेजस्य कियन्तं कालमन्तर भवति ? गौतम | स्वस्थानान्तरं प्रतीत्य जघन्येन एकं समयम् 'उत्कर्षेण आवलिकाया असंख्येयभागम् परस्थानान्तरं प्रतीत्य जघन्येन एकं सम'यम् उत्कर्षेणाऽनन्तं कालम् एवं यावदनन्तमदेशिकस्य । परमाणुपुद्गलानां भदन्त ! सैजानां कियन्तं कालमन्तरं भवति ? गौतम ! नास्ति अन्तरम् निरेजानां कियन्तं कालमन्तरं भवति ? गौतम ! नास्ति अन्तरम् एवं यावदनन्तमदेशिकानां स्कन्धानाम् ||०१२ ॥
"
૪
: टीका -- 'परमाणु'ले णं भंते ! कि सेए निरेए' परमाणुपुद्गलः खल्ल भदन्त ! कि सैजो निरेजो वा सह एजनेन चलनेन भवतीति सेज :- सकम्पः,
'परमाणुपोग्गले र्ण भंते । किं सेए निरेए' इत्यादि ।
टीकार्थ - इस सुत्रद्वारा श्रीगौतमस्वामीने प्रभुश्री से ऐसा पूछा हैहे भइन् । परमाणु पुद्गल क्या सैज-सकम्प होता है ? अथवा निरेज'परमाणु रोगले णं भंते! कि सए निरए' इत्यादि
ટીકા — સૂત્રપાઠ દ્વારા શ્રીગૌતમસ્વામીએ પ્રભુશ્રીને એવુ' પૂછ્યું છે કે હે ભગવત્ પરમાણુપુદ્ગલ શુ` સેજ-સકમ્પ હાય છે? અથવા નિરંજ

Page Navigation
1 ... 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972