Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 911
________________ प्रमैयचन्द्रिका टीका श०२५ २.४ २०१२ पुद्गलानां सकम्प-निष्कपत्वनि० ८९३ -वि। एवं जाव अगंतपएसिया ! परमाणुपोरगले णं भंते! सेए कालओ केवञ्चिरं होइ ? गोयमा! जहलेणं एक समयं उकासेणं आवलियाए असंखेज्जइ भागं । परमाणुगोग्गले णं भंते ! निरेए 'कालओ केवच्चिरं होइ, 'गोयमा! जहन्नेणं एवं समयं उक्कोसेणं असंखेनं कालं एवं जाव अणंतपएलिए । परमाणुशोग्गला णं भंते! सेया कालओ केवच्चिरं होंति, गोयमा! सम्बद्धं परमाणुपोग्गला णं भंते ! निरेया कालओ केवच्चिरं होति, गोयना ! सबद्धं, एवं जाव अणंतपएसिया। परमाणुपोग्गलस्लणं भंते ! सेयस्स केवइयं कालं अंतरं होइ ? गोयमा! सटाणंतरं पडुच्च जहन्नेणं एक समयं उकोलेणं असंखेज्जं कालं, परट्राणंतरं पडुच्च जहनेणं एक समयं उक्कोसेणं असंखेज्ज कालं। निरेयस्स केवइयं कालं अंतरं होइ गोयमा ! सहाणंतरं पडुच्च जहन्नेणं एक समयं 'उकोसेणं आवलियाए असंखज्जइभागं, परटाणंतरं पडुच्च जहन्लेणं एवं समयं उक्कोसेणं असंखेज्जं कालं । दुप्पएसियस्स ‘णं भंते ! खंधस्स सेयस्स पुच्छा गोयमा! सट्ठाणंतरं पडुच्च 'जहन्नेणं एक समयं, उक्कोसेणं असंखेज्जं कालं, परहाणंतरं पडुच्च जहन्नेणं एक समयं उक्कोसेणं 'अणंतं कालं निरेयस्ल केवइयं कालं अंतर होइ गोयमा! सटाणंतरं पडुच्च जहन्नेणं एक 'समयं उक्कोसेणं आवलियाए असंखेज्जइभागं, परटाणंतरं पडुच्च जहन्नेणं एक लमयं उक्कोसेणं अणंतं कालं, एवं जाव अगंतपएलियस्त । परमाणुपोग्गला णं भंते ! सेयाणं केवइयं कालं अंतरं होइ गोयमा! नत्थि अंतरं निरेयाणं केवइयं कालं अंतरं होइ, गोयमा नत्थि अंतरंएवं जाव अणंतपएसियागं खंधाणासू० १२॥

Loading...

Page Navigation
1 ... 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972