________________
प्रमेयचन्द्रिका टीका श०२४ उ.२० सू०४ सं. पं. ति. तो पञ्चेन्द्रियत्वेनोत्पातः २८९ कोटयः चतुर्भिरन्तर्मुहूर्तेरभ्यधिकाः 'एवइयं जाव करेज्जा २' एतावन्तं कालं यावत्कुर्यात् उपरोक्तसूत्रप्रदर्शित कालपर्यन्तं पश्चेन्द्रियतिर्यग्गतिं सेवेत तथा एतावदेव कालपर्यन्तम् उभयत्र गमनागमने कुर्यादिति काय संवेधान्तो द्वितीयो गमः २ | 'सो चेव उक्कोसकालट्ठिएस उत्रवन्नो' स एव जीवः उत्कृष्टकालस्थि तिकपश्चेन्द्रियतिर्यग्योनिकेषु उत्पन्नो भवेत् तदा - 'जहन्नेण तिपलिओ महिइएस'' जघन्येन त्रिपल्योपमस्थितिकेषु 'उक्कोसेण वि तिपलिओ मंडिइएस उववज्जेज्जा' उत्कर्षेणापि त्रिपल्योमस्थितिकेषु पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पद्येत इत्यादि । 'एस चेत्र वसव्वया' एषैव वक्तव्यता एषैव-पूर्वोक्तैव सर्वाऽपि वक्तव्यता भणितव्या ।
काल की अपेक्षा कायसंवेष जघन्य से दो अन्तर्मुहूर्त्त का है और उत्कृष्ट सेवा अन्तर्मुहूर्त अधिक चार पूर्वकोटि का है । 'एवइयं कालं जाव करेज्जा' इस प्रकार इतने काल तक वह संज्ञी पञ्चेन्द्रियतिर्यग्योनिक जीव पञ्चेन्द्रियतिर्यग्गति का सेवन करता हैं, और इतने ही काल तक वह उसमें गमनागमन करता है । ऐसा यह कायसंवेधान्त तक का द्वितीय गम है ||२||
'सो चेव उक्कोसकालट्ठिएस उववन्नो' यदि वह संज्ञी पंचेन्द्रियतियोनिक जीव उत्कृष्ट काल की स्थिति वाले पंचेन्द्रियतिर्यग्योनिकों में उत्पन्न होता है तो वह 'जहन्नेणं तिपलिओवमट्ठिएस, उक्कोसेर्ण वि तिपलिओचमहिहएसु उववज्जेज्जा' जघन्य से तीन पल्योपम की स्थिति वाले पंचेन्द्रियतिर्यञ्चों में उत्पन्न होता है और उत्कृष्ट से भी वह तीन
કાળની અપેક્ષાથી કાયસ વેધ જઘન્યથી એ અતર્મુહૂત ના છે. અને ઉત્કૃષ્ટથી यार अ ंतर्मुहूर्त अधिउ यार पूर्व अटिने छे. 'एवइयं कालं जाव करेज्जा'
આ રીતે એટલા કાળ સુધી તે સંજ્ઞી પંચેન્દ્રિય તિય ચર્ચાનિવાળા જીવ સજ્ઞી પચેન્દ્રિયતિય "ચ ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે તેમાં ગમનાગમન કરે છે. એ રીતના આ કાયસ વેધ સુધીના ખીજો ગમ उद्यो छे. (२)
'सा चैव उक्का काल टिइएस उववन्नेा' ले मेन सज्ञी पथेन्द्रियतियथ ચેાનિવાળા જીવ ઉત્કૃષ્ટ કાળની સ્થિતિવાળા સજ્ઞી પચેન્દ્રિય તિય ચયાનિ अभां उत्पन्न थाय छे. तो ते 'जहन्नेर्ण ति पलि ओवमट्ठिइएसु, उक्कोसेणं विवि पलिओ वमट्टिइपसु उत्रवन्जेज्जा' धन्यथी त्रषु यस्योपमनी स्थितिवाजा संज्ञी પચેન્દ્રિય તિય ચામાં ઉત્પન્ન થાય છે. અને ઉત્કૃષ્ટથી પશુ તે ત્રણ પલ્યા
भ० ३७
2