________________
२४२
भगवतीसुत्रे णाऽष्ट मग्रहणानि तथा-'टिइं कालादेसं च जाणेज्जा' स्थिति कालादेशं च भिन्नभिन्नरूपेण यथायोग जानीयादिति९ । 'एवं ईसाणदेवे वि' एनम्-सौ. धर्मवैमानिकदेववदेव ईशानदेवेऽपि सर्व वक्त यया सौधर्मदेवपकरणे सर्वमपि द्वारनातं पृथिवीमाथिकोद्देशकपकरणवत् कथित तथा ईशानदेवपकरणे ऽपि पृथिवीकायिकोद्देशकवदेव निरवशेष वक्तव्यं तथा-'नवा' इत्यादिना यद्वैः लक्षण्यं प्रतिपादितं तदिहापि वैलक्षण्यं सौधर्म सत्रानुसारेण अवगन्तव्यमिति । 'एवं' एएणं कमेणं अवसेसा वि जाव सहस्सारदेवा उत्रवाएगा' एवम् -अनेन क्रमेण सौधर्मदेवकथितेन प्रकारेण अवशिष्टाः सर्वे देवा सनकुमारादारभ्य सहस्रारदेवपर्यन्ता उपपादयितव्याः, पञ्चन्द्रियतिर्यग्योनिकेषु नेपामुत्गदो वाच्य इति भावः । जाणेज्जा' तथा स्थिति और कालादेश भी भिन्न २ है। 'एवं ईसाणदेवे वि' सौधर्म वैमानिक देव के जैसा ही ईशानदेव में भी सर द्वारे का कथन करना चाहिये। अर्थत् जैसा मौधर्म देव के प्रकरण में . समस्त द्वारों को कयन पृथिवीसायिकोद्देशकप्रकरण में जैसा कहा गया है, उसी प्रकार से ईशानदेव के प्रकरण में भी पृथिवीकायिकउद्देशक के जैसा समस्न द्वारों का कथन करना चाहिये। तथा 'नवरं - इत्यादि सूत्रपाठ द्वारा जो भिन्नता प्रतिपादित की गई है वही भिन्नता यहां पर भी सौधर्म सूत्रानुसार जाननी चाहिये । 'एवं एएणं कमेणं अवसेसा वि जाव सहस्सारदेवा उवाएयवा' इस क्रम से-सौधर्मदेव के प्रकरण में कथित प्रकार से-अवशिष्ट और भी सनत्कुमार से लेकर सहस्रार तक के देवों का उत्पाद पञ्चेन्द्रियतिर्यग्योनिकों में सवान ५ ४२५। ३५ . 'ठिइ काल देमं च जाणेजा' तथा स्थिति भने । देश पर l Ya छ. 'एवं ईसाणदेवे वि' सोधम वैमानि पनी જેમ ઈશાનદેવ, સંબધી બધા કારોનું કથન કહેવું જોઈએ. અર્થાત સૌધર્મ દેવના પ્રકરણમાં જે પ્રમાણે બધા દ્વારેનુ કથન : પૃથ્વીકાયિકોના પ્રકરણમાં : કહ્યા પ્રમાણેનું કહેલ છે, એજ રીતે ઈશાન દેવના પ્રકરણમાં પણ પૃષ્યિકાયિક
शामा प्रमाणे या 'बा२ समधी 'थन '४२ तथा "नवर ઈત્યાદિ સૂત્રપાઠ દ્વારા જે જુદા પશુ બતાવવામાં આવ્યું છે, તેજ જુદાપણું मडिया सोध प्र] प्रभारी सका , 'एवं एएण कमेणं अवसेसा वि जाव सहस्सारदेवा उववाएयव्या' मा भथी सोय वन ४२ मा ४२ xt
–બાકીનું કથન પણ સનકુમારથી આરંભીને સહસ્ત્રાર સુધીને દેવને ઉત્પાત પંચેન્દ્રિયતિયે ચ" પેનિકના સબંધમાં કહેવું જોઈએ પરંતુ પછે.