________________
प्रमेयचन्द्रिका टीका श०२५ उ.२ सू०२ जीवाजीवद्रव्याणां परिभोगनि०, ५६७ ग्राह्यत्वादिति । 'से केणद्वेणं भंते ! एवं वुच्चइ जाव इव्वमागच्छंति' तत्केनार्थेन भदन्त ! एव मुच्यते यावत् इव्यमागच्छन्ति अत्र यावत्पदेन 'जीवदचाणं अजीवदवा परिभोगत्ताए हमागच्छंति अजीवदव्याणं जीवदव्वा परिभोगत्ताए' एत. दन्त करणय संबहो भवतीति प्रश्नः । भगबानाह-'गोयमा' इत्यादि, 'गोयमा' हे गैतम ! 'जीवदाणं अजीवदव्वे परियाइयंति' जीवद्रव्याणि खलु अजीवद्रव्याणि परिभोगतया पर्याददते जीवद्रव्यं हि चेतनस्यात् अजीवद्रव्यस्य ग्राहकस्वात् 'अजीवदये परियाइता' अनीवद्रव्याणि पर्यादाय 'ओरालियं' औदारिका शरीरम् 'वेउनियं' वैक्रियशरीरस् 'आहारगं' आहारकशरीरम् 'तेयर्ग' तैजसशरीरम् 'कम्मग' कार्मणशरीरम् तथा 'सोइ दियं जाव फासिदियं' श्रोत्रेन्द्रियं यावद स्पर्शनेन्द्रियमत्र यात्पदेन चक्षुघोणरसनानां ग्रहणं भवति, तथा 'मणजोग' मनो'से केणतुणं भंते ! एवं बुच्चह जाव हव्वमागच्छंति' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि अजीवद्रव्य जीवद्रव्यों के परिभोग में आते हैं-जीवद्रव्य अजीव द्रव्यों के परिभोग में नहीं आते हैं। इसके उत्तर में प्रश्नु गौतम से कहते हैं-'गोयमा! जीवदव्वाणं अजीवदावे परियाइयंति' हे गौतम ! जीवद्रव्य अजीवद्रव्यों को अपने परिभोग के लिये ग्रहण करते हैं क्योंकि जीवद्रव्य चेतन होने से अजीवद्रव्य का ग्राहक होता है। 'अजीवदवे परियाहत्ता' अजीवद्रव्यों को ग्रहण करके फिर वह उन्हें 'ओलियं वेउब्वियं आहारगं तेयगं कम्मगं' औदारिक शरीर रूप से वैक्रिय शरीररूप से, आहारक शरीर रूप से, तैजसशरीर रूप से, कार्मणशरीर रूप से-इन पांच शरीर रूप से-'सोइंडियं जाव फासिंदियं, मणजोगं, वइजोगं, कायजोगं, आणापाणुत्तं च निव्व, 'से केणट्रेण भंते ! एव वुच्चइ जाव हव्वमागच्छति' है भगवन् मेयु सा५
શા કારણથી કહે છે કે-અજીવ દ્રવ્ય જીવદ્રવ્યોના પરિભોગમાં આવે છે - પરંત જીવદ્રવ્ય અજીવ દ્રવ્યોના પરિભેગમાં આવતા નથી ? આ પ્રશ્નના हत्तरमा प्रभु ४३ छ-'गायमा ! जीवदवाणं अजीवदव्वे परियाइयंतित है ગૌતમ! જીવદ્રવ્ય અજીવ દ્રવ્યોને પિતાના પરિભેગ માટે ગ્રહણ કરે છે. કેમ કે-જીવદ્રવ્ય ચેતન હોવાથી અજીવ દ્રવ્યોનું ગ્રાહક–પ્રહણ કરવાવા डाय छ, 'अजीवदव्वे परियाइत्ता' म द्रव्याने ग्रह परीने ते पछी ते तमान 'ओरालिय वे उव्विय आहारगं तेयगं कम्मगं' मोरि शरी२ ३५था. વિકિય શરીર પણાથી, આહારક શરીર પણથી, તેજસ શરીર પણાથી કામણशरीर साथी मा पांय ४२ना शरीर पाथी 'सोइदिय जाव फासिंदिया, मणजोगं, वइजोग, कायजेोग, आणापाणुत्तं च निव्वत्तय ति' श्रीन्द्रिय पयार्थी