Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 852
________________ १३३ .. . , . : , --- ... - भगवतीमत्र संख्येयगुणाः। असंख्येयपदेशावगाढाः पृद्गला:-द्रव्यार्थत्या-असंख्येयगुणाः। प्रदेशार्थतया-सर्वस्तोका एक प्रदेशावगाढाः पुद्गला अप्रदेशार्थतया, संख्येयप्रदेशावगाढाः पुद्गलाः पदेशार्थतया, संख्येयगुणाः । “असंख्येयप्रदेशावगादा पुसलाः प्रदेशार्थतया असंख्येयगुणाः । द्रव्यार्थप्रदेशार्थतया सर्वस्तोका एकप्रदेशावगादाः पुद्गलाः द्रव्यार्थाश्मदेशार्थतया । संख्येयप्रदेशावगाढाः पुद्गलाः व्यार्थतया संख्येयगुणाः । ते एव प्रदेशार्थतया संख्येयगुणाः, असंख्येयप्रदेशावगाहाः पुद्गलाः-द्रव्यार्थत्या असंख्येयगुणाः। त एव मदेशार्थतया असंख्येयगुणाः। एतेषां खल भदन्त ! एकसमयस्थितिकानां संख्येयसमय 'स्थितिकानाम् असंख्येयप्तमयस्थितिकानां च पुद्गानाम् यथा-अवगाहनायाम तथा -स्थितावपि भणितव्यम्-अल्पबहुत्वम् । एतेषां खलु भदन्त ! एकगुणकालकानां संख्यगुणकाळकानाम्-असंख्येयगुणकालकानाम् अनन्तगुणकालकानां पुद्गलानां द्रव्यार्थतया मदेशार्थतया द्रव्यार्थ-प्रदेशार्थतया० एतेषां यथा-परमाणुपुद्गलानाम ल्पवहुस्यम् तथा-एतेषामपि-अल्पव हुत्वम् एवं शेषाणामपि वर्ण-गन्ध-रसानाम् । एतेषों खलु भदन्त ! एकगुणकर्कशानां संख्येयगुणकर्कशानाम् ‘असंख्येयगुणकर्कशानाम् अनन्तगुणकर्कशानां पुद्गलानां द्रव्याधतया प्रदेशार्थतया-द्रव्यार्थप्रदेशा. यतया कतरे कतरेस्पो यावद्-विशेषाधिका वा ? गौतम ! सर्वस्तोकाः एकगुण कर्कशाः पुद्गला द्रव्यार्थतया संख्येयगुणकर्कशाः पुद्गला द्रव्यार्थचया संख्येयगुणाः। असंख्येयगुणकर्कशा पुनला द्रव्यातया असंख्येयगुणाः, अनन्तगुणकर्कशाः पुद्गलाःद्रव्यार्थतया अनन्तगुणाः । प्रदेशाधतया-एवमेव. नवरं संख्येयगुणकर्कशाः पुद्गला. प्रदेशार्थतया असंख्येयगुणाः शेषं तदेव । द्रव्यार्थपदेशार्थतया सर्वस्तोका एकगुणकर्कशाः पुद्गला द्रव्यार्थप्रदेशार्थतया। संख्येयगुण कर्कशाः पुद्गला द्रव्यार्थतया 'संख्येयगुणाः । त एवं प्रदेशार्थनण सख्ये यगुणाः । असंख्येगुणकर्कशा द्रव्यार्थतया 'असंख्येयगुणाः, ते एव प्रदेशार्थतया असंख्येयगुणाः, अनन्तगुणकर्कशाः द्रव्यार्थ'तयाऽनन्त गुणाः । त एक प्रदेशार्थतया अनन्तगुणाः । एवम्-मृदुका-गुरुक-लघु. कानामपि-अल्प बहुल्वम् । शीतोष्णस्निग्धरूक्षाणां यथा-वर्णानां तथैव ॥ मू०८।। - टीका-'एएसि णं भंते । एतेषां खलु भदन्त ! 'परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्जपरसियाणं अणंतपएसिया ण य खं बाण' परमाणुपुद्गलानाम् . प्रकारान्तर से पुद्गलों का वर्णन करते हैं 'एएसि णं भंते ! पर-माणुपोग्गलाणं संखेज्जपएसिया णं' इत्यादि सूत्र ८॥ हवे असन्त२थी 'पुदीनु पन ४२वामा भावे छे. एसि णं भंते ! परमाणुपोग्गलाणं संखेज्जपएसोगाढाणं' त्यादि । ___

Loading...

Page Navigation
1 ... 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972