Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 851
________________ - प्रमेयचन्द्रिका टीका श०२५ उ.४ सू०८४० परमाणुपुदलानामयचक्षुत्वम् ८१ एगगुणकक्खडा पोग्गला दबट्टयाए, संखेज्जगुणकक्खडा पोग्गला दबटुयाए संखेज्जगुणा, असंखेज्जगुणकाखडा पोग्गला दबट्टयाए असंखेजगुणा, अणंतगुणकक्खडा पोग्गला दुबट्टयाए अर्णतगुणा, पएसट्टयाए एवं चेवः। नवरं संखेज्ज. गुणकक्खडा पोग्गला पएसट्याए असंखेज्जगुणा सेसं तं घेव। दवट्टपएसटयाए सम्वत्थोवा एगगुणकक्खडा पोग्गला दधपए. सट्टयाए संखेज्जगुणकक्खडा पोग्गला दबट्टयाए संखेज्जगुणा ते घेव पएसट्टयाए संखेज्जगुणा असंखेज्जगुणकक्खडा दव्यहयाए असंखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुणा अणंतगुणकवरवडा दबट्याए अणंतगुणा ते चेव पएसट्याए अणंतगुणा एवं मउयगरुयलहुया वि अप्पाबहुयं । सिय उसिणनिद्धलुक्खाणं जहा वन्नाणं तहेव ॥सू० ८॥ __छाया-एतेषां खलु भदन्त ! परमाणुपुद्गलानां संख्येयप्रदेशिकानामसंख्येयमदेशिकानामनन्तमदेशिकानां च स्कन्धानां द्रव्गार्थतया मदेशार्थतया द्रव्यार्थप्रदेशार्थतया कतरे कतरे० यावद्विशेषाधिकावा। गौतम ! सर्वस्तीका अनन्तप्रदेशिकाः स्कन्धा द्रव्यार्थतया परमाणु पुद्गला द्रव्यार्थतया-अनन्तगुणाः । संख्येयभदेशिकाः स्कन्धाः द्रव्यार्थतया संख्येयगुणाः । असंख्येयपदेशिकाः स्कन्धा द्रव्यार्थतया-असंख्येयगुणा, प्रदेशार्थतया सर्वस्तोका अनन्तमदेशिकाः स्कन्धा प्रदेशार्थतया परमाणुपुद्गला अपदेशार्थतया-अनन्तगुणाः । संख्येयमदेशिका: स्कन्धाः प्रदेशार्थतया संख्येयगुणाः असंख्येयमदेशिका: स्कन्धाः प्रदेशार्थसया-असंख्येयगुणाः। द्रव्यार्थपदेशार्थतया सर्वस्तोका अनन्तमदेशिकाः स्कन्धा द्रव्यार्यतया - एव प्रदेशार्थतया-अनन्तगुणाः। परमाणुपुद्गला द्रव्यार्थमदेशार्थतया-अनन्तगुणाः। संख्येयप्रदेशिकाः स्कन्धा द्रव्यार्थतया संख्येयगुणाः, ते-एव मदेशार्थतया-संन्ये'यगुणाः । असंख्येयप्रदेशिकाः स्कन्धा द्रव्यातया-असंख्येयगुणाः । त पय पदे. शार्थतया असंख्येयगुणाः । एतेषां ग्वल भदन्त । एकपदेशावगाहाना संख्येय. प्रदेशावगाढानामसंख्येयप्रदेशावगाढानां च पदलानां द्रव्यार्थतया-ले यिनयाद्रव्यार्थप्रदेशार्थतया कतरे कतरेभ्यो धिका वा । गोका एकप्रदेशागाढाः पुद्गला द्रव्यात स० १०५

Loading...

Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972