________________
-
प्रमेयचन्द्रिका टीका श०२५ उ.४ सू०८४० परमाणुपुदलानामयचक्षुत्वम् ८१ एगगुणकक्खडा पोग्गला दबट्टयाए, संखेज्जगुणकक्खडा पोग्गला दबटुयाए संखेज्जगुणा, असंखेज्जगुणकाखडा पोग्गला दबट्टयाए असंखेजगुणा, अणंतगुणकक्खडा पोग्गला दुबट्टयाए अर्णतगुणा, पएसट्टयाए एवं चेवः। नवरं संखेज्ज. गुणकक्खडा पोग्गला पएसट्याए असंखेज्जगुणा सेसं तं घेव। दवट्टपएसटयाए सम्वत्थोवा एगगुणकक्खडा पोग्गला दधपए. सट्टयाए संखेज्जगुणकक्खडा पोग्गला दबट्टयाए संखेज्जगुणा ते घेव पएसट्टयाए संखेज्जगुणा असंखेज्जगुणकक्खडा दव्यहयाए असंखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुणा अणंतगुणकवरवडा दबट्याए अणंतगुणा ते चेव पएसट्याए अणंतगुणा एवं मउयगरुयलहुया वि अप्पाबहुयं । सिय उसिणनिद्धलुक्खाणं जहा वन्नाणं तहेव ॥सू० ८॥ __छाया-एतेषां खलु भदन्त ! परमाणुपुद्गलानां संख्येयप्रदेशिकानामसंख्येयमदेशिकानामनन्तमदेशिकानां च स्कन्धानां द्रव्गार्थतया मदेशार्थतया द्रव्यार्थप्रदेशार्थतया कतरे कतरे० यावद्विशेषाधिकावा। गौतम ! सर्वस्तीका अनन्तप्रदेशिकाः स्कन्धा द्रव्यार्थतया परमाणु पुद्गला द्रव्यार्थतया-अनन्तगुणाः । संख्येयभदेशिकाः स्कन्धाः द्रव्यार्थतया संख्येयगुणाः । असंख्येयपदेशिकाः स्कन्धा द्रव्यार्थतया-असंख्येयगुणा, प्रदेशार्थतया सर्वस्तोका अनन्तमदेशिकाः स्कन्धा प्रदेशार्थतया परमाणुपुद्गला अपदेशार्थतया-अनन्तगुणाः । संख्येयमदेशिका: स्कन्धाः प्रदेशार्थतया संख्येयगुणाः असंख्येयमदेशिका: स्कन्धाः प्रदेशार्थसया-असंख्येयगुणाः। द्रव्यार्थपदेशार्थतया सर्वस्तोका अनन्तमदेशिकाः स्कन्धा द्रव्यार्यतया - एव प्रदेशार्थतया-अनन्तगुणाः। परमाणुपुद्गला द्रव्यार्थमदेशार्थतया-अनन्तगुणाः। संख्येयप्रदेशिकाः स्कन्धा द्रव्यार्थतया संख्येयगुणाः, ते-एव मदेशार्थतया-संन्ये'यगुणाः । असंख्येयप्रदेशिकाः स्कन्धा द्रव्यातया-असंख्येयगुणाः । त पय पदे. शार्थतया असंख्येयगुणाः । एतेषां ग्वल भदन्त । एकपदेशावगाहाना संख्येय. प्रदेशावगाढानामसंख्येयप्रदेशावगाढानां च पदलानां द्रव्यार्थतया-ले यिनयाद्रव्यार्थप्रदेशार्थतया कतरे कतरेभ्यो धिका वा ।
गोका एकप्रदेशागाढाः पुद्गला द्रव्यात
स० १०५