Book Title: Bhagwati Sutra Part 15
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 899
________________ ૮ 'प्रमेयद्रिका टीका श०२५ उ.४ सू०११ पुनलानां कृतयुग्मादित्वम् S स नो अड्डे | तिप्पएसिए जहा परमाणुपोग्गले, उ - → एसिए जहा दुप्पएसिए पंचपएसिए जहां तिप्पसिए छप्पर सिप जहा दुप्पएसिए सत्तपएसिए जहा तिप्पएलिए अट्ठपएसिए जहा दुष्पपलिए, णवपएसिए जहा तिप्पयसिप दसपएसिए जहा दुप्पएसिए । संखेज्जपएसिए णं भंते! खंधे पुच्छा गोमा ! सिय सङ्के सिय अड्डे एवं असंखेज्जपएसिए वि एवं अपएसिए वि । परमाणुपोग्गला णं भंते । किं सड्डा अण्डा गोयमा ! सड्डा वा अण्डा वा एवं जाव अणतपएसिया | ११ | छाया - परमाणुपुद्गलः खलु मदन्त । किं कृतयुग्मसमयस्थितिकः पृच्छा, गौतम ! स्यात् कृतयुग्मसमयस्थितिकः यावत् स्यात् कल्योजसमयस्थितिकः, एवं यावदनन्तमदेशिकः परमाणुपुद्गलाः खल्ल भदन्त ! किं कृतयुग्म० पृच्छागौतम ! ओघादेशेन स्यात् कृतयुग्मसमयस्थितिकाः यावत् स्यात् कल्पोजसमयस्थितिकाः । विधानादेशेन कृतयुग्मसमयस्थितिका अपि - यावत् कल्योजसमयस्थितिका अपि, एवं यावदनन्त पदेशिकाः । परमाणुपुद्गलः खल्ल भदन्त ! कालवर्णपर्यवैः किं कृतयुग्म स्त्रयोजन, यथा स्थितौ वक्तव्यता एवं वर्णेष्वपि सर्वेषु गन्धेष्वपि एवमेव एवं रसेष्वपि यावन्मधुरो रस इति । अनन्तमदेशिकः खलु भदन्त ! स्कन्धः कर्कश स्पर्शपययैः किं कृतयुग्मः पृच्छा, गौतम ! स्यात् कृतयुग्मः यावत् स्यात् कल्योजः । अनन्तमदेशिकाः खलु भदन्त ! स्कन्धाः कर्कश स्पर्शपर्यायैः किं कृतयुग्माः पृच्छा, गौतम ! ओघ । देशेन स्यात् कृतयुग्माः यावत् स्यात् वलयोजाः । विधानादेशेन कृतयुग्मा अपि यावत् कल्पोजा अपि एवं मृदुकगुरुकलघुका अपि भणितव्याः, शीतोष्णस्निग्धरूक्षा यथा वर्णाः । परमा : णुपुद्गलः खलु मदन्त ! कि सार्द्ध: अर्द्ध:, गौतम ! नो सार्द्ध: अनर्द्धः । द्विपदेशिकः पृच्छा ? गौतम ! सार्द्ध: अनर्द्ध: त्रिपदेशिको यथा परमाणुपुद्गलः, चतुः 'प्रदेशिको यथा द्विपदेशिकः, पञ्चपदेशिको यथा त्रिपदेशिकः, षट्पदेशिको यथा द्विपदेशिकः, सप्तप्रदेशिको यथा त्रिदेशिकः, अष्टप्रदेशिको यथा द्विपदेशिकः, नत्रदेशिको यथा त्रिदेशिकः, दशप्रदेशिको यथा द्विपदेशिकः । संख्येयमदेशिकः खलु भदन्त ! स्कन्धः पृच्छा, गौतम ! स्यात् सार्द्धः स्यात् अनर्द्ध:, एवमसंख्येयप्रदेशिकोऽपि एवमनन्तप्रदेशिकोऽपि । परमाणुपुद्गलाः खल्ल भदन्त ! किं सार्द्धाः अनद्धः, गौतम ! साड़ी वा अन वा । एवं यावदनन्तप्रदेशिका | सू० ११॥ अ० १११ 4. + '

Loading...

Page Navigation
1 ... 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972