________________
प्रेमैचन्द्रिका टीका श०२५ उ. ४ सू०८ प्र० परमाणुपुद्गलानामल्पबहुत्वम्
८४७
'पंगगुणकक्खडाणं संखेज्जगुणकक्खडाणं अस खेज्जगुणकक्खडाणं - अनंत गुणकक्ख डी ये पोरगलाण' - एकगुणकर्कशानां संख्येयगुणकर्कशानाम् - असंख्येयगुणकर्कशानीम - अनन्तगुर्णकर्कशानाम् च पुत्रलानाम्० 'दव्याए पएसइयाए दाटुपए सहयाए कयरे कयरेहिंतो जाव विसेसादिया वा द्रव्यार्थतया प्रदेशार्थतया - द्रयार्थतया द्रव्यार्थपदेशार्थतया कतरे कतरेभ्यो यावद् - विशेषाधिका भवन्तीति प्रश्न: ? भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'सव्वत्थोवा एगगुणवक्खडा पोग्गला बट्टयाए' सर्वस्वोका एकगुणकर्कशाः पुदला द्रव्यार्थतयां 'संखेज्जगुणकक्खडा पोग्गला दब्बट्टयाए संखेज्जगुणा' संख्येयगुणकर्कशः पुत्रला
2
'एसि णं भंते! एगगुणकक्खडाण, संखेम गुणकक्खडाणं, असं खेज्ज गुणकक्खडाणं, अनंतगुणकक्खडाण य पोग्गलाणं दण्वट्टयाए; पट्टयाए दुच्चटुपएस पाए कमरे कपरे० जाच विसेसाहियावा' इस सूत्र द्वारा गौतमस्वामी ने प्रभुश्री से ऐसा पूछा है - हे भदन्त । एकगुण 'कर्कश स्पर्शवाले पुलों में संख्यातगुणकर्क शस्पर्शवाले पुद्गलों में असंख्यातगुणकर्कश स्पर्शवाले पुद्गलों में और अनन्तगुणं कर्क स्पर्शवाले पुदगलों में रूप से, प्रदेशार्थरूप से द्रव्यार्थ प्रदेशार्थं दोनों रूप से कौन किस पुद्गल सेयात् विशेध हैं ? यहां पर यावत् पुद्गल शब्द से 'अल्पा वा, बहुका वा तुल्याना' इस पाठ का संग्रह हुआ है । इस प्रश्न के उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! हे गौतम! सन्वत्थोवा एगगुणकखडा रोग्गला दबडपाए' एकगुणकर्क स्पर्श वाले पुद्गल द्रव्यरूप से सत्र से कम हैं। 'संखेज्जगुणकक्खडा पोग्गला } 'एएसि ण भंते! एगगुणकक्खड़ाण, संखेज्जगुणकक्खडाणं, असखेज्जगुणकक्खडाणं अनंतगुणक्रक्खडाण य पोग्गगठाणं दव्वट्टयाए पएसटुयाए, दुवटुपए सट्ट याए 'करे करे० ' जाव विसेसाहिया वा' मा सूत्रपाठे द्वारा श्री गौतमस्वाभीये પ્રભુશ્રીને એવું પૂછ્યું છે કે હે ભગવન્ એકગુણુ કર્કશ સ્પર્શેવ ળા પુદ્ગલેામાં, સંખ્યાતગુણુ કર્કશ પુદ્ગલામાં, અસ ખ્યાતગુણુ કર્કશ પુદ્ગલામા અને અનંતગુણુ કર્કશ સ્પર્શીવાળા પુદૂંગલામાં દ્રશ્યાથ પણાથી, પ્રદેશા પણાથી અને દ્રવ્યાથ तथा प्रदेशार्थं भन्ने प्रारथी या युद्दङ्गलो या युगो र 'अल्पा वा बहुका वा तुल्या वा' मप-थोडा छे ? या युगले या युगोश्त वधारे છે? કવા પુદ્દગલા કયા પુદ્ગાની સરખા છે? અને કયા પુદ્ગલેા કયા પુન્દ્ગલેાથી વિશેષાધિક છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે'गोयमा !' हे गीतभ । 'सव्त्रत्थोवा एगगुणकक्खडा पोग्गला दव्बटुयाए' मे गु ईश स्पर्शयाणा युद्दगतेो द्रव्यपाथी सौथी गोछा छे. 'संखेज्जगुण कक्खडा