________________
७१८
भगवतीस्त्रे कर्मक्षयादिकम् शिक्षाग्रहणासेवनारूपा । यद्वा-वैनयिको विनयो वा-शिष्यः तस्यशिक्षा वैनयिक शिक्षा विनय शिक्षा वा-भाषा-सत्या, असत्या मृपा च, अभाषामृपा, सत्यामृपाच (मिश्रा) च । चरणं-व्रतादिकरणं विण्ड विशुद्धयादि । यात्रासंयमयात्रा, मात्रा तदर्थयाहारमात्रा । वृत्तिः-अनेकप्रकारैरमिग्रहविशेर्वतनम्, एताः सर्वा आख्यायन्ते- अभिधीयन्ते इति । 'एवं अंगपरूवणा भाणिय व्या जहानंदीए' एवमगारूणा मणितव्या-एवं पूर्वप्रदर्शितप्रकारवता मुत्रेगाङ्गानां प्ररूपणा मणितव्या । यथा नन्याम्-नन्दीमूत्रे येन प्रकारेणाङ्गानां निरूपणं कृतम्, तेनैव प्रकारेण इहाऽपि प्ररूपणं कर्तव्यम् । एतत्परूपणं नन्दीसूत्रादेव ज्ञातव्यम् ।
अथ कियापर्यन्तं नन्दीमत्रोक्ताऽगमरूणा कर्तव्या तत्राह-'जाव' इत्यादि । 'नाव' यावत् 'सुत्तत्यो खलु पढमो वीभो निज्जुत्ति मीसओ मणिो ।
तहो य निरव मे सो एमविही होइ अणुनोगे' ॥१॥ गई है । ज्ञानादि विनय विनय शब्द से, विनय का फल कर्मक्षयादि वैनयिक शब्द से, भाषा से सत्य और, असत्यामृषा (व्यवहार) अभाषा से मृषा और सत्याभूषा, (मिश्र) चरण से व्रतादि का करना अथवा पिण्ड विशुद्धि आदि, यात्रा शब्द से संयमयात्रा और संयम के निर्वाह निमित्त मात्रा-आहार मात्रा, वृत्ति शब्द से अनेक प्रकार के अभि-, ग्रहों का धारण करना ये सब गृहीत हुए हैं। इन सब का कथन मुनि के चारित्र से सम्बन्धित होने के कारण ओचाराङ्ग में किया गया है। 'एवं अंगपरूवणा भाणियव्या जहा नंदीए' इस प्रकार नंदी सूत्र में कहे अनुसार समस्त अंगों का प्ररूपण करना चाहिये और नन्दी सूत्र गत यह अङ्गप्ररूपगा 'जाव-सुत्तत्वो खलु पढमो बोओ निज्जुत्तिमीसओ મિલ ગ્રડણ વિધિ ગેચર શબ્દથી કહી છે. જ્ઞાનાદિ વિનય શબ્દથી, વિનયનું ફળ કર્મક્ષય વિગેરે વૈયિક શબ્દથી, ભાષાથી સત્ય સત્ય અને મૃષા, અભાપાથી મૃષા અને સત્યસૃષા, ચરણથી વૃત્ત, વિગેરેનું કરવું અથવા પિડ, વિશુદ્ધિ વિગેરે, યાત્રા શબ્દથી સંયમયાત્રા. અને સંયમના નિર્વાહ માટે માત્રા-આહારમાત્રા, વૃત્તિ શબ્દથી અનેક પ્રકારના અભિગ્રહને ધારણ કરવા એ બધા ગ્રહણ થયા છે. આ સઘળાનું કથન મુનિના ચારિત્રના સંબ ધવાળા હેવાથી આચારાંગમાં કહેલ છે.
'एवं अंगररूवणा भाणियबा जहा नंदीए' मा प्रभारी नदीसूत्रमा કહ્યા પ્રમાણે સઘળા અગોની પ્રરૂપણ કરવી જોઈએ. અને નંદીસૂત્રમાં કહેલ mi A1 प्र३५। यावत् 'सुत्तत्थो खलु पढमो बी प्रो निज्जुत्ति मोसओ भणि ओ,