________________
प्रमेयचन्द्रिका टीका श०२५ उ.१ सू०२ संसारसमापन्नकजीवनिरूपणम् ५२९' कर्मोदयात् बादरपर्याप्तकाः एते च चत्वारोऽपि जीवभेदाः पृिथिव्यायेकेन्द्रयाणाम् 'वेइंदिया अपज्जत्तगा' द्वीन्द्रिया अपर्याप्तकाः द्वीन्द्रियनामकर्मोदयात् । 'वेइंदिया पज्जत्तगा' द्वीन्द्रियाः पर्याप्तकाः । ‘एवं तेइंदिया' एवम्-वीन्द्रियवदेव श्रीन्द्रियाः। त्रीन्द्रिया अपर्याप्तकाः, त्रीन्द्रियाः पर्याप्तकाः । 'एवं चउरिदिया' एवं चतुरिन्द्रियाः, चतुरिन्द्रिया अपर्याप्तकाः, चतुरिन्द्रयाः पर्याप्तकाः। 'असमिपंचिंदिया अपनत्तमा' असंक्षिपञ्चेन्द्रिया अपर्याप्तकाः 'असन्निपंचिदिया पज्जत्तगा' असंज्ञिपञ्चेन्द्रियाः पर्याप्तकाः । 'संन्निपंचिंदिया अपज्जत्तगा' संशिपञ्चन्द्रिया अपर्याप्तकाः । 'संम्निपविदिया पज्जत्तगा' संज्ञिपञ्चन्द्रियाः पर्याप्तकाः ते एते संसारसमापन्नकाः चतुर्दशपकारकाः जीवा भवन्तीति भावः ॥१०२॥ अपर्याप्तक नामकर्म के उदय से अपर्याप्तक तथा बादर और पर्याप्त नामकर्म के उदय से पर्याप्तक 'वेइंदिया अरज्जत्तगा, बेइंदिया पज्ज. त्तगा' ५ दो इन्द्रियवाले अपर्याप्तक, ६ दो इन्द्रियवाले पर्यापक एवं तेई: दिया ७ तेइन्द्रियवाले अपर्याप्तक,८ तेहन्द्रियवाले पर्याप्तक,९ चौइन्द्रिय वाले अपर्याप्तक,१० चौहन्द्रियवाले पर्याप्तक ११ असंज्ञिपश्चेन्द्रिय अपर्यासक,१२ असंज्ञीपञ्चेन्द्रिय पर्याप्तक,१३ संज्ञी पञ्चन्द्रिय अपर्याप्तक और १४ संज्ञीपञ्चेन्द्रियपर्याप्तक । इस प्रकार से ये १४ चौदह संसारी जीवों के भेद हैं। संक्षिप्त में इसका सार ऐसा है-मूक्ष्म एवं बादर के भेद से एकेन्द्रिय के दो भेद है और ये दोनों भेद अपर्याप्नक और पर्याप्तक होते हैं इस प्रकार एकेन्द्रिय के चार भेद हो जाते हैं। दो इन्द्रिय, तेइन्द्रिय, चौह. न्द्रिय, असंज्ञी पञ्चेन्द्रिय और संज्ञी पश्चेन्द्रिय ये पांच त्रस जीवो के
અપર્યાપ્તક અને બાદર અને પર્યાપ્તક નામ કર્મના ઉદયથી પર્યાપ્તક ૪ રે इ दिया अपज्जत्तपा, बेईदिया पज्जत्तगा.' मे धद्रियाण मर्यात ५, मे. द्रियवाणा पर्यात ६, एवं तेइदिया' त्रय छद्रियवाणा अपर्यात ७ त्रय ઇઢિયવાળા પર્યાપક ૮ ચાર ઈદ્રિયવાળા અપર્યાપ્તક ૯ ચાર ઈદ્રિયવાળા પર્યા. મક ૧૦ અસંી અપર્યાપ્તક ૧૧ અસંજ્ઞી પર્યાપ્તક ૧૨ સણી અપર્યાપ્તક ૧૩ અને સ શી પર્યાપ્તક ૧૪ આ પ્રમાણેના આ ચૌદ સ સારી જીવોના ભેદ છે. સંક્ષેપથી તેનો સાર એ છે કે–સૂક્ષમ અને બાદરના ભેદથી એક ઈદ્રિય વાળાના બે ભેદે છે. અને તે બેક ભેદ અપર્યાપ્તક અને પર્યામક હોય છે. આ રીતે એક ઈદ્રિયવાળાઓના ૪ ચાર ભેદ થઈ જાય છે. બે ઈદ્રિય, ત્રણ ઈદ્રિય, ચાર ઈદ્રિય, અસંજ્ઞી પંચેન્દ્રિય અને સંજ્ઞી પંચેન્દ્રિય આ પાંચ
भ० ६७