________________
trafer टीका श०२४ उ. २३ ०१ ज्योतिष्केषु जीवानामुत्पत्तिः
४४३
"
हीनतरं जघन्येनायुष्क भवति तथापि ज्योतिष्कदेवानां ततो दीनतरमायुर्न भवति, स्वायुतुल्यायुर्वन्धकाथोत्तोऽसंख्यातवर्षायुः इत्यत्र जघन्यस्थितिका स्ते पल्योपमाष्टभागापो भवति ते च विमलवाहनादि कुलकरकालांतू पूर्वतरकालजाता इस्स्यादयो भवन्ति । औधिकज्योतिष्का अप्येवंविधा एव तेषा: मुत्पत्तिस्थानत्वेन भवन्तीत्यतः - ' जहनेणं अट्ठभागपलिओचमडिएस उववन्नो इत्यादि कथितमिति । 'उकीसेणं वि अनुभागपलिश्रोत्रमडिएस उश्चनो४' उत्कर्षे णापि अष्टभागवल्योपमरिथति के प्रत्पन्न इति 'ते णं भंते! जीवा एगसमरण केव ईया उववज्जंति' ते खल भदन्त ! असंख्यातवर्षायुधकसं शिपञ्चेन्द्रिय तिर्यग्योनिका
पम के आठवें भाग से भी हीनतर होती है । परन्तु फिर भी ज्योतिष्क देवों की पत्योपस के आठवें भाग से हीनतर आयु नहीं होती है 'जो असंख्यात वर्षायुष्क जीव उत्कृष्ट काल की स्थिति वाले होते हैं वे अपनी आयु के तुल्य आयु के बन्धक होते हैं ।' सो यहाँ जघन्य स्थिति वाले असंख्यात वर्षायुष्क है वे पल्योपम के आठवें भाग प्रमाण आयु वाले होते हैं। ऐसे वे जीव विमलवाहन आदि कुलकर के काल से पहिले काल में उत्पन्न हुए हस्त्यादि रूप होते हैं । इसी प्रकार के औधिक ज्योतिष्क ही उनका उत्पत्ति स्थान होता है, इसीलिये 'जह नेणं अट्ट भागपलि भोवमहि उववन्नो' इत्यादि रूप से कहा गया है।
अब गौतम प्रभु से ऐसा पूछते हैं- 'ते णं भंते! जीवा एग समएणं केवढ्या उववज्जंति' हे भदन्त ! वे असंख्यात वर्षायुष्क संज्ञी
(આછુ હોય છે. તે પણ નૈતિષ્ઠ દેવાનું આયુષ્ય લ્યે।પમના આઠમા ભાગથી હીનતર (આછુ) હાતું નથી, જે અસ ખ્યાત ની આયુષ્યવાળા જીવ કાળની સ્થિતિવ ળા ઢાય છે, તે પેાતાના આયુષ્યની ખરાખરના આયું. જ્યના મધ કરનાર રાય છે.'તા અહિયાં જે જઘન્ય સ્થિતિવાળા અસ ખ્યાત વની આયુષ્યવાળા છે તે પડ્યેાપમના આઠમા ભાગ પ્રમાણેના આયુષ્યવાળા હાય છે. એવા તે જીવે વિમલવાહન વિગેરે કુલકરાના કાળના પહેલાના કાળમાં ઉત્પન્ન થયા વિગેરે વપથી હાય છે એ કારણથી ગેન अट्टभोगपछि ओवमट्ठिइपसु उववन्नो' छत्याहि प्रहारथी वामां आयु है.
हवे गीतभस्वाभी अलुने मे पूछे छे - 'ते णं भेवे ! जीवा एक्समरणं केवइया उववज्र्ज्जति' डे लगवन् असंख्यात वर्षांनी आयुष्यवाणा मेवा