________________
भगवतीसूत्रे
.34 .1**
परिमाणादिकं द्वारजातं कथितं तेनैव प्रकारेणात्रापि सर्वमवगन्तव्यमिठि, 'काय संवेद व जाणेजना कार्यसंवेधं च भिन्नभिन्नरूपेण यथायोगं जानीयादिवि 'क्षेत्र भंते । सेवं अंते । चि' तदेव भदन्त ! तदेव भदन्त इति, हे मंदस्त 1न्द्रियतिर्यग्योनिकेषु देवानामुरगदविषये यद्देवानुप्रियेण कथितं तत्सर्वम् एत्र मेव सा सत्यमेवेति कयित्वा गौतमो भगवन्तं वन्दते नमस्यति, वन्दिला नमस्थित्वा संयमेव तपसा आत्मानं भावयन् विहरतीति ॥० ६ ॥ .. इति श्री विश्वविख्यात जगवल्लभादिपदभूपित वाळवावारि 'जैनाचार्य ' 1. पूज्यश्री घासीलाल वृतिविरचितायां श्री " भगवती " सूत्रस्य ममेयचन्द्रिका ख्यायां व्याख्यायां चतुर्विंशतिशतकस्य विंशतितमीद्देशकः समाः ॥ २४-२५ ॥ कहे गये हैं, उसी प्रकार से वे सब यहां पर भी कहना चाहिये । तथा 'कापूसंवेधं च जाणेज्जा' काय संवेध भिन्न २ रूप से कहा गया जानना चाहिये | 'सेवं भते । सेवं भने । ति' हे भदन्न ! पञ्चेन्द्रिय तिर्यग्योनिकों में देवों के उत्पाद के सम्बन्ध में जो आप देवानुप्रिय ने यह सब कहा है वह सब ऐसा ही है - सर्वथा सत्य ही है - इस प्रकार कह कर भगवान् गौतम ने प्रभु को वन्दना की, उन्हें नमस्कार किया | वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजम न हो गये । सृ० ६ ||
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल जी महाराजकृत "भगवती सूत्र " की प्रमेय वन्द्रिका व्याख्या के चौवीसवें शतकका | बीसवां उद्देशक समाप्त ॥ २४- २० ॥
लेऽभे तथा यस वेध 'कोयसंवेध' च जाणेज्जा'' यस वेष हा પ્રકારથી સમજવા જોઇએ.
2
"""
13
- सेव भते ! सेवं भंते! त्ति' हे भगवन् यथेन्द्रियतियय योनिामां દેવોના ઉત્પાતના સંબંધમાં આપ દેવાનુપ્રિયે જે આ સઘળુ' કથન કર્યું છે. તે સઘળું કથન એજ પ્રમાણે છે. અર્થાત્ આપ દેવાનુપ્રિયનું કથન સ`થા સત્ય જ છે. આ પ્રમાણે કહીને ભગવાન્ ગૌતમસ્વામીએ પ્રભુને વંદના કરી તેઓને હંમસ્કાર કર્યો. વંદના નમસ્કાર કરીને તે પછી તેએ સયમ અને તપથી પાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર બિરાજ; માન થયા ાસા
l
1
નૈનાચાય જૈનધમ દિવાકરપૂજયશ્રી ઘાસીલાલજી મહારાજ કૂત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના ચૈવીસમા શતકના વીસમે ઉદ્દેશક સમાસ ૫૨૪–૨૦૫
t