________________
३०४
भगवतीसूत्रे
वक्तव्यता भणितव्येत्येत्यर्थः । ' संवेदो जहा एत्थ चेत्र असन्भिपंचिदियस्त मज्झि मेसु तिसृ गमएस तहेव निरवसेसो भाणियो कार्यसंवेधो भवादेश काळादेशायां यथा यचैव पञ्चन्द्रि पतिर्यग्योनि कोपादाविकारे असंज्ञि पञ्चेन्द्रियतिर्यग्योनिकेभ्यः पञ्चेन्द्रिय तिर्यग्योनिकोत्पादाविकारे असंज्ञिपवेन्द्रिस्य मध्यमेषु त्रिषु चतुर्थपञ्चमपलक्षणेषु गमकेषु तथैव निरवशेषः सेर्वो भणितव्य इति ।
'जह सन्निमस्सेहिंतो उत्रनंति' हे भदन्त । यदि पञ्चेन्द्रियतिर्यग्योनिका संक्षिमनुश्येभ्य आगत्य पञ्चेन्द्रियतिर्यग्योनिकेषु उत्पद्यन्ते तदा 'किं संखेज्जवासाउयसन्निमणुस्से हिंतो उचवज्जति' किं संख्येयवपयुष्कसंज्ञिमनुष्येभ्य आगस्योत्पद्यन्ते अथवा 'असंखेज्जवासाउयसन्निमणुस्सेहितो उनवज्जंति' असंख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य आगत्य उत्पद्यन्ते ? इति मनः । भगवानाह 'गोयमा' चाहिये | 'संवेहो जहा एत्थ चेव असन्नि पंचिदियरस मज्झिमेसु तिसु गमसु तच निरवसेसो भाणियच्चो' संवेध यहां असंज्ञी पञ्चेन्द्रिय के मध्यम के तीन गमों में जैसा भव और काल की अपेक्षा लेकर कहा गया है वैसा ही यहां पर सम्पूर्ण रूप कह लेना चाहिए ।
अब पुनः गौतम प्रभु से ऐसा पूछते हैं- 'ज
सन्निमणुस्से हितो
'ति' हेत । यदि पञ्चेन्द्रियतिर्यग्योनिक संज्ञी मनुष्यों से आकरके उत्पन्न होते हैं तो 'किं संखेज्जवासाज्य सन्निमणुस्से हितो उववज्जति, असंखेज्जवासाज्य सन्निमणुस्सेहिंतो जववज्जति' क्या वे संख्यातवर्ष की आयुवाले संज्ञी मनुष्यों से आकर के उत्पन्न होते हैं ? अथवा असंख्यात वर्ष की आयु वाले संज्ञी मनुष्यों से आकर के
असन्निपचिदियस तिसु गमएस तहेव निरवसेो भाणियन्वो' અહિયાં સવેધ અસ'ની પચેન્દ્રિયના મધ્યના ત્રણ ગમેમાં ભવ અને કાળની અપેક્ષથી જે પ્રમાણે કહ્યું છે, એજ પ્રમાણેનુ` કથન અહિયાં સપૂર્ણ રૂપે કહેવું જોઇએ
श्रीथी गौतमस्वाभी अलुने यो पूछे छे हैं-- ' जइ सन्नि मणुरसेहिंतो उववन्जंति' डे लगवन् ले संज्ञी पंचेन्द्रिय तिर्यययोनि व संज्ञी भनुष्योभांथी भावीने उत्यन्त थाय छे, तो 'किं संखेज्जवासा उयस न्निमनुस्सेदितो ! उवजंति, असंखेज्जत्रासाउय सन्नि मनुस्सेहिंतो उत्रवज्जति' शुं ते संध्यात વર્ષની આયુષ્યવાળા સન્ની મનુષ્યોમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા અસષ્ણાત વર્ષની આયુષ્યવાળા સંજ્ઞી મનુષ્યોમાંથી આવીને ઉત્પન્ન થાય છે?