________________
प्रमैयचन्द्रिका टीका श०२४ उ.२० ०६ देवेभ्यः पतिर्यग्योनिकपुत्पातः ३३३ 'जे भविए पंचिंदियतिरिक्खजोणिएस उवज्जित्तर' यो भव्यः पञ्चेन्द्रियतिर्यग्योनिकेपु उत्पत्तुम् ‘से णं भंते' स खलु भदन्त ! 'केवइयकालट्ठिहएसु उववज्जेज्जा' कियत्कालस्थितिकेषु उत्पद्यतेति नागकुमारस्य पञ्चेन्द्रियनिर्यक्षु उत्पादविषयकः प्रश्नः। भगवानाह-'एस चेव' इत्पदि । 'एप्स चेव वत्तव्यया' एपैव वक्तव्यता नागकुमाराणामुत्पादादिविषये असुरकुमाररप वक्तव्यता विद्यते सैव समग्राऽपि इह वक्तव्या। 'नवरं ठिई संवेहं च जाणेजना' नबरं केवलं स्थिति संवेधं च भिन्नतया यथायोगं जानीयात् असुरकुमारप्रकरणापेक्षया नागकुमाराणां स्थितिभिन्ना ज्ञातव्या तथा कायसंवेधोऽपि भिन्न एव ज्ञातव्य इति ।
अब गौतम प्रसु ले ऐसा पूछते हैं-'लागकुमारे णं भंते ! जे भरिए पंचिदियलिरिदखजोणिएसु उववज्जित्तए' हे अदन्त ! जो नाग. कुमार संजी पंचेन्द्रियतियंग्योनिकों में उत्पन्न होने के योग्य है 'से. भंते ! केवइयकालहिएप्लु उववज्जेज्जा' यह कितने काल की स्थिति वाले पञ्चेन्द्रियतिर्यग्योनिको में उत्पन्न होता है ? ऐसा यह पञ्चेन्द्रिय तिर्थयोनिकों में नागकुमारों के उत्पन्न होने के विषय का प्रश्न है। इसके उत्तर में प्रभु कहते हैं-हे गौतम । 'एल चेव वत्तव्यया' असुरकुमार की जो बक्तब्धता उत्पाद आदि के विषय में कही गई है. वही वक्तव्यागा नागकुमारों की भी पश्चेन्द्रिय नियंग्पोनिकों में उत्पाद आदि के विषय है। अतः वह यहाँ पर समग्र रूप से कह लेनी चाहिये। परन्तु ठिई संवेधं च जाणेज्जा' स्थिति और संवेध का कथन असुरकु
हुवे गौतभाभी सुने मे पूछे छे ४-'नागकुमरे णं भंते ! जे भनिए पचिदियतिरिक्खजाणिएसु उववज्जित्तए' सन् २ नागमा। ससी पयन्द्रियामा ५-५ यवाने येय डाय 'से णं भंते ! केवइयकालद्विइ. एसु उनबज्जेज्जा' a sea। जनी स्थिति सभी पयन्द्रियतिय" ये नि. કેમાં ઉત્પન્ન થાય છે? આ રીતે સંજ્ઞી પંચેન્દ્રિયતિર્યંચ નિવાળાઓમાં નાગકુમારોને ઉત્પન્ન થવાના સંબંધમાં આ પ્રશ્ન છે. આ પ્રશ્નના ઉત્તરમાં प्रभु ४ छ है-डे गोतम! 'एस चेव वत्तस्या ' असुरशुसासन स मi ઉત્પાદ વિગેરેનું જે પ્રમાણે કથન કર્યું છે. એ જ પ્રમાણેનું કથન નાગકુમારેના સંબંધમાં પણ સંજ્ઞી પંચેન્દ્રિયતિર્યંચ નિવાળાઓમાં ઉત્પાત વિગેરે વિષયમાં કહેલ છે, જેથી તે સંપૂર્ણ રૂપથી અહિયાં નાગકુમારના समयमा ४ी यु ५२'तु 'ठिई संवेह च जाणेज्जा' स्थिति भने सवैध સંબંધી કથન અસુરકુમારની સ્થિતિ અને સંવેદના કથન કરતાં જુદુ છે.