Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
प्रकाशसहिता
ननु रामकृष्णादिशद्वानामसंग्रहापत्तिः तेषां परमेश्वरवाचकत्वाभावाद् भावे वा रामे कृष्णपदप्रयोगापत्तिः कृष्णे रामपदप्रयोगापत्तिः न चैवं पुराणेषु लोके वा दृश्यत इति चेत् ? तेऽपि तद्वाचका एव किंतु यदुकुलप्रसूतत्वं कृष्णशद्वे रघुकुलप्रसूतत्वं रामशद्ध उपाधिः: तद्विशिष्टे परमेश्वरे वा शक्तिः, एवमन्येष्वपि शद्वेषु द्रष्टव्यम् । नामशवेन प्रातिपदिकं, तच्च द्विविधं रूढं यौगिकंच, रामकृष्णगोविन्दनारायणशिवशकरेत्यादि रमारमणपार्वतीरमणेत्यादि च, तच्च विभक्तिसहितं तद्रहितं वा यथा रामः कृष्ण इत्यादि हरि विष्णु इत्यादि, न च विभक्तिरहितस्यापशद्वत्वात्तस्य च निषिद्धत्वादनुच्चारणमितिवाच्यं, "विष्णो ामानुकीर्तयेदि” ति विधिविहिते निषेधाप्रवृत्तेः, किंच शक्तिशून्यत्वम् अपशद्वत्वं, न च हरिविवादिप्रातिपदिकरय शक्तिशून्यत्वं तथा सति गावीगोण्यादिभ्य इव विभत्त्यनुत्पादप्रसङ्गा, न हि गोप्रातिपदिक स्यापशद्वत्वं व्यवहरन्तिः वाक्यार्थानुपयोगितया न प्रयुञ्जते परं, विष्णुनाम तु विधिवशादणार्थमुच्चार्यत एवमेव च शिष्टाचारः, तदयंश्लोकतात्पर्यार्थः, विष्णोर्नाम शास्त्रीयवैराग्यवतां श्रवणाधिकारिणां. तत्वमस्यादिवाक्यार्थमखण्डं चैतन्यं लक्षणयोपस्थापयतु; भक्तानां च भगवन्तमुपस्थापयतु; तदुभयविलक्षणानामतिरागिणां च चण्डालपर्यन्तानां तु किंचिदुपस्थापयतु तत्सर्वथा संकीर्त्यमानं सर्वदोषराशीविनाशयति सूर्य इव तमोजालं सर्वाभीष्टं च प्रयच्छतीति ॥१॥
अत्र ग्रन्थे भगवान्महाविषयः भगवद्भक्तिर्महाप्रयोजनं मुक्तिश्चेति सूचयन् भगवन्तंस्तौति-कारुण्येति । पुण्डरीकनामा भक्तः प्रियो यस्येति विठ्ठल इत्यर्थः, यस्याघ्रिः कारुण्यमेवामृतं तस्य निर्भर इव, सुरस रिद् गङ्गा तस्या धाकरः खनिरिव, श्रीवध्वा लीला क्रीडा तत्सम्बन्धि अब्जं कमलमिव, व्रजकामिनीकुचतटीसम्बन्धी कस्तूरिकास्थासकः
१-इदमापाततो, योगरूढयौगिकरूढे अपि बोध्ये । तत्र पदाघटितशक्तताऽवच्छेदकसमुदायत्ववत्त्वं रूढत्वम् । पदघटितशक्तताऽवच्छेदकत्वाभाववासमु. दायत्ववत्त्वं यौगिकत्वम् । रूढिशक्यताऽवच्छेदकविशिष्टधर्मावच्छिन्नशक्तपदघटितसमुदायत्ववत्त्वं योगरूढत्त्वं, वैशिष्टयं च सामानाधिकरण्यसंसर्गेण । रूढ्याश्रयताऽवच्छेदकं यद् रूट्यर्थताऽवच्छेदकच्यधिकरणधर्मावच्छिमशक्तपदघटितसमुदायत्वं. तद्वत्त्वं यौगिकरूढत्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160