Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 156
________________ श्रीभगवन्नाम कौमुदी | नादौ संसारे निरवधिक जन्मखविरतैर्महाघैरेवान्तश्चितकलुषताया हि दहनम् । महीघ्राणां भस्मीकृतिगहन संवर्त्तशिखिनोभवन्नाम्नः कुत्तेः कियदिव हरे ! खण्डनलवत् ॥ इति । शम् । - टितीति । मदनदुहः सदाशिवस्य नामज्योतिर्भवतां मुदे भवतु, ज्योतिष्षं विवृणोति – जगतामहस्तूलं दहन् दहनः महतां दहरकुहरे स्वान्ताकाशे ध्वान्तमज्ञानलक्षणं नाशं नयन् नभसो मणिः सूर्यः, चान्द्रो किरणलहरीति ; चेतश्चकोराणां चमत्कृतिर्यस्याः सकाशादिति ॥१०॥ भगवन्नामकौमुद्याः प्रकाशोऽयं विनिर्मितः । संतोषयतु भक्तानां चेतः कुमुदमण्डलीम् ॥ १ ॥ इत्येषा वाङ्मयी पूजा श्रीमङ्गोपालपादयोः ॥ अर्पिता तेन मे देवः प्रीयतां गोकुलेश्वरः ॥२॥ इति श्रीमदापदेवसूनुनाऽनन्तदेवेन विरचिते श्रीभगन्नाम कौमुदी प्रकाशे तृतीयः परिच्छेदः समाप्तः ॥ १३७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160