Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी ।
-
अथ वा
हरिभक्ति राजमार्गे गुरुपदनखचन्द्रिकाधौते । श्रुतिजननीपदपद्धतिमनुसरतां नः कुतः स्खलितम् ॥ ५ ॥ इदानीं नः स्खलितमेव नास्तीत्याह- हरिभक्तीति । हरिं भजतांगुरुसंप्रदायवतां श्रुतिमनुसरतां च नः स्खलितं न संभवतीति
१३५
भावः ॥ ५ ॥
धर्मः संविद्विषयविरतिः सिद्धयश्वाणिमाद्यायस्य श्रीमच्चरणनलिनद्वन्द्वपीठे लुठन्ति । यस्योन्मेषः सकलभुवनाम्भोजराजीनिमेषः सोऽस्मत्स्वामी जयति जगतां मङ्गलं यस्य नाम ॥ ६ ॥ महेशं प्रणमति-धर्म इति । संविद् ज्ञानं । विषयविरतिर्वैराग्यम् । नलिनं कमलम् | उन्मेषस्तृतीयनेत्रस्य, भुवनान्येवाम्भोजानि तेषां : राजी पक्तिस्तस्या निमेषः संकोचो नाश इति यावत् ॥ ६ ॥
अपि चस्वपादपङ्केरुहसीकरस्य निमज्य माहात्म्यमहार्णवे यः । दधौ पुनस्तं स्वयमेव मौलौ स नो गुरुस्तत्कुलदैवतं नः ॥७॥
गुरुं हरिहर कुलदैवतैर भेदेन चिन्तयन्स्तौति - खपादेति । स नोऽस्माकं गुरुर्जयतीति शेषः । स्वशब्दो हरिणा सहाभेदाभिप्रायेण हरिचरणोदकमाहात्म्यनिरूपणमहार्णवे निमज्येति संकीर्त्तनरूपहरिभक्तिप्रदर्शनम् । तं स्वपादपङ्केरुहसीकरं गङ्गाऽऽत्मकं स्वयमेव मौलौ दधाविति हरेणाभेदनिर्देशः, तत्र कुलदैवतमिति कुलदेवतया सहाभेदः ॥ ७ ॥
यदङ्घ्रिनखमण्डलाद्विगलितस्य पूर्व पुन|| दीपकबरी भरार्णवमुपेयुषः पाथसः । शेषजगदं हसां किमपि नाम निर्णेजनंदयाऽमृतमहाम्बुधेः किमुत नाम तस्यैव तत् ॥ ८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160