Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी। इतिवत् । उत्तरोत्तरभूमिकागतस्तु विशेषो विद्यमानोऽपि न विवक्ष्यते कैमुत्यानुपयोगाद्, नरकशब्देन तुनाधर्मफलस्य ग्रहणं, तन्निवृत्तः कैमुत्येन सिषाधयिषितत्वात्, ततश्चायमर्थः-यस्मिन्नच्युते निविष्टबुद्धिनरकं नराणांकं सुखं मानुषमानन्दं सार्वभौमत्वादिकम् अन्तरायत्वेनापि न प्राप्नोत्येव यदि कथं चिदसावमरपुरीपारमैश्चयंमधिगच्छति तर्हि स विघ्नः, द्विपरार्द्धस्थायी हैरण्यगर्भोऽपि लोकोऽल्पकः, मुरमथनचरणस्मरणस्यातिविसदृशं फलं, सार्वभौमसेवाया इव खोदरम्भरित्वं, किंतर्हि ? तेषां स्मरर्ता पुंसां मुक्तिं सकार्याविद्याविध्वंसद्वारेण निरतिशयानन्दे निजमहिमन्यवस्थानमेव ददाति भगवान् , अमलधियो हि ते न हि तेषां समलधियामिवान्येषां देशकालावच्छिन्नं फलमुचितम् इदमेवामलत्वंधियो यदुत पुरुषोत्तमपादपल्लवप्रवणत्वं, विषयद्वारेणैव हि समलत्वममलत्वं च धियः, ततश्च येषां धी वनत्रितयान्तरे वर्तमानं यं कं चिदमरमन्यमवलम्बते तेषामुचितान्येव साम्राज्यादीनि, येषां पुनर्भुवनत्रितयोत्तीर्णभक्तानुगृहीतभूत्तिमुत्तमश्लोकशिखामणिमवलम्बते तेषान्तु विविधपरिच्छेदविरहिणी मुक्तिरेवोचिता न तु परिच्छिन्नान्यन्यानि फलानीति । - अव्यवस्थायां प्रमाणान्तरमाह-यस्मिन्निति । नात्राव्यवस्था प्रतोयत इत्याशङ्कते-कथमिति । समाधत्ते-अल्पेति । अत्र हि विचित्रवुद्धिः कैमुत्यन्यायेन परिह्रियते, सा च प्रसक्ता परिहर्तव्या, प्रसङ्गश्च चित्रबुद्धर्महापापनिवर्तकत्वे नामकीर्तनस्योच्यमाने भवति; नाल्पपापनिवर्तकत्वे,तस्मादव्यवस्थैव युक्तति भावः। कस्य चिदिति। भगवदनुग्रहादवगतभगवन्नाममाहात्म्यानां महापुरुषाणां तु न तत्र चित्रबुद्धिरिति भावः। कैमुत्यन्यायं विवरिष्यन्नक्षरशः श्लोकार्थमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160